________________
सामायिकपाठः ।
शुद्धि याति कदाचनापि गतधर्नासावद्यावर्जकं ? एकीकृत्य जलं मलाचिततनुः स्नातः कुतः शुद्धति ||१३||
१८७
लब्ध्वा दुर्लभभेदयोः सपदि ये देहात्मनोरंतरं
दग्ध्वा ध्यानहुताशनेन मुनयः शुद्धेन कर्मेधनं । लोकालोकविलो किलोकनयना भूत्त्वाद्विलोकार्चिताः पंथानं कथयंति सिद्धिवसतेस्ते संतु नः शुद्धये ॥ ९४ ॥ येषां ज्ञानकृशानुरुज्वलतरः सम्यक्त्ववातेरितो विस्पष्टीकृत सर्व्वतच्चसमितिर्दग्धे विपापैधसि । दत्तोत्तप्तिमनस्त मस्त तिहतिर्देदीप्यते सर्व्वदा
नाञ्चर्यं रचयंति चित्रचरिताश्चारित्रिणः कस्य ते ॥ ९५ ॥ यावच्चेतसि बाह्यवस्तुविषयः स्नेहः स्थिरो वर्तते
तावन्नश्यति दुःखदानकुशलः कर्मप्रपंचः कथं । आर्द्रत्वे वसुधातलस्य सजटाः शुष्यति किं पादपा भृत्स्वत्तापनि पातरोधनपराः शाखोपशाखान्विताः ॥ ९६ ॥ चक्री चक्रमपाकरोति तपसे यत्तन्न चित्रं सतां सूरीणां यदनश्वरीमनुपमां दत्तं तपः संपढ़ें तच्चित्रं परमं यदत्र विषयं गृह्णाति हिच्या तपो दत्तेऽसौ यदनेकदुःखमवरे भीमे भवांभोनिधौ ॥९७॥ रामाः पापा विरामास्तनयपरिजना निम्मिता बम्हनथ मात्रं व्याध्याधिपात्रं जितपवनजवा मूढलक्ष्मीरशेषा किं रे दृष्टं त्वयात्मन् ! भवगहनवने भ्राम्यता सौख्यहेतु
नवं स्वार्थनिष्टो भवसि न सततं बाह्यमत्यस्य सर्व्व ॥ ९८