________________
सामायिकपाठः ।
नीरोगत्वचिकीर्षया विदधतो नापथ्ययुक्तीरमी सर्वांगीणमहो व्यथादयकरं किं यांति रोगोदयं ॥ ८२ ॥
१८५
रौद्रैः कर्म्म महारितिर्त्तव १ वने योगिन् ! विचित्रैश्विरं नायं नावमवापितस्त्वमसुखं यैरुच्चकैः सदं । वान् रत्नत्रय भावनासिलतया न्यकृत्य निर्मूलतो राज्यं सिद्धिमहापुरेऽनवसुखं निष्कंटकं निर्विश ॥ ८३ ॥ यो बाह्यार्थ तपसि यतते ब्राह्ममापद्यतेऽसौ यस्त्वात्मार्थं लघु स लभते पूतमात्मानमेव । न प्राप्यन्ते वचन कलमाः कोद्र रोप्यमाणै-विज्ञायेत्थं कुशलमतयः कुर्वते स्वार्थमेव ॥ ८४॥ कांतासमशरीरजप्रभृतयो ये सर्वथाऽध्यात्मनो
भिन्नाः कर्मभवाः समीरणचला भावाद्विभीविनः । वैः संपत्तिमिहात्मनो गतधियो जानंति ये शर्मदां स्वं संकल्पवासेन ते विदधते नाकीशलक्ष्मीः स्फुटं ॥ ८५ ॥ यद्रक्तानां भवति भुवने कर्म्मधाय सां
नीरागाणां कलिमलमुखे तद्धि मोक्षाय वस्तु । यन्मृत्यर्थं दधिगुडघृतं संनिपाताकुलानां
नीरोगाणां वितरति परां वृद्धि पुष्टिं प्रकृष्टां ॥८६॥
सम्यग्दर्शनबोधसंयमतपःशीलादिभाजोपि नो
संक्केशो त्रिवि विभ्राणस्य विचित्ररत्न निचितं दुष्प्राप पारंपयः
संतापं किमुदन्वतो न कुरुते मध्य स्थितो वाडवः ॥ ८७ ॥
भवभृतो लोभानले विभ्रतः ।