SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १८४ सिद्धान्तसारादिसंग्रहेकुर्वाणः परिणाममेति विमलं स्वर्गापवर्गश्रियं प्राणीकश्मलमुग्रदुःखजनिकां शुभ्रादिरीति यतः । गृहणाना ? परिणाममाद्यमपरं मुचंति संतस्ततः __ कुर्चतीह कुतः कदाचिदहितं हित्वा हितं धीधनाः ॥७७|| नरकगतिमशुद्धैः सुंदरैः स्वर्गवासं शिवपदमनवयं याति शुद्धैरकर्मा । स्फुटमिह परिणामैश्चेतनः पोष्यमान रिति शिवपदकामैस्ते विधेया विशुद्धाः ॥ ७८ ॥ श्वभ्राणामविसह्यमंतरहितं दुजेल्पमन्योन्यज दाहच्छेदविभेदनादिजनितं दुःखं तिरश्चां परं | नृणां रोगवियोगजन्ममरणं स्वौकसा मानसं । विश्वं वीक्ष्य सदेति कष्टकलित कार्यामतिर्मुक्तये ।। ७९ ॥ कार्य रूपमिव क्षणेन सलिले सांसारिक सर्वथा सर्च नश्यति यत्नतेऽपि रचितं कृत्वाऽश्रमं दुष्करें । यत्तत्रापि विधीयते बत! कुतो मूढ ! प्रवृत्तिस्त्वया कृत्ये कायि हि येवलश्रमकरे न व्याप्रियंते बुधाः ।। ८० ॥ चित्रोपद्रवसंकुलामुरुमलां निःस्वस्थतां संसृति मुक्ति नित्यनिरंतरोन्नतसुखामापत्तिभिर्वजितां । प्राणी कोपि कपायमोहितमतिर्नो तत्वतो युध्यते मुक्त्वा मुक्ति मनुत्तमामपस्था किं संसृतौ रज्यते ॥८१॥ रे दुःखोदयकारणं गुरुतरं बध्नति पापं जनाः कुर्वाणा बहुकांक्षया बहुविधा हिंसापराः षक्रियाः ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy