________________
सामायिकपाठः ।
१८३ तनिःश्रेयसकारणाय हृदये कार्य सदा नापरं ___ कृत्यं कापि चिकीर्षवो न सुधियः कुर्वति तध्वंसकं ॥७१॥ यो जागर्ति शरीरकार्यकरणे वृत्ती विधत्ते यतो
हेयादेगनिवारशून्यहरले नामनियापागलौ । खार्थ लन्धुमना विमुंचतु ततः शश्वच्छरीरादरं
कार्यस्य प्रतिबंधके न यतते निष्पत्तिकामः सुधीः ॥७२॥ भीतं मुंनति नांतको गतघृणो भैपीद्वथा मा ततः
सौख्यं जातु न लभ्यतेऽमिलपितं त्वं मामिलापीरिदं । अत्यागच्छति शोचितं न विगतं शोक कथा मा वृथा
प्रेक्षापूर्व विधायिनो विदधते कृत्यं निरथ कथं ||७३।। स्वस्थ कर्मणि शाश्वते विकलिले विद्वज्जनप्रार्थिते
संप्राप्य रहसात्मना स्थिरधिया स्वं विद्यमाने सति । बाझं सीख्यमवाप्तुर्मतविरसं कि खिद्यसे नश्वरं ।
रे सिद्ध शिवमंदिरे सति चरी मा मूढ ! मिक्षां भ्रमः॥७४॥ अभिलपति पवित्रं स्थावरं शर्म लब्धु--
धनपरिजनलक्ष्मी यः स्थिरीकृत्य मूढः । जिगमिषति पयोधेरेप पारं दुरापं
प्रलयसमयवीची निश्चलीकृत्य शंके ॥ ७५ ।। ये दुःखं वितरंति धोरमनिशं लोकद्वये पोषिता
दुर्वारा विषयारयो विकरुमाः सर्वांगशाश्रथाः । प्रोच्यते शिवकांक्षिभिः कथममी जन्मावलीवर्द्धिनो
दुखोद्रेकविवर्धनं न सुधियः कुर्वति शार्थिनः ॥७६॥