________________
१८२
सिद्धान्तसारादिसंप्रहे
असिमसिकृषि विद्याशिल्पिवाणिज्यायोगे - स्तनुधनसुतहेतोः कर्म यादकरोषि । सकृदपि यदि ताह संयमार्थं विधत्से सुखममलमनंतं किं तदा नानुवेलं ॥ ६६ ॥
सुखजननपटूनां पावनानां गुणानः
भवति सपदि कर्त्ता सर्व्वलोको परिस्थः । त्रिदशशिव रिमृर्धाऽधिष्ठितस्येह पुंसः
स्वयमवनिरधस्ताज्जायते नाखिला किं || ६७॥
दिनकरकरजाले रौप्यमुष्णन्चमिदोः सुरशिखरिणि जातु प्राप्यते जंगमवं । न पुनरिह कदाचिद घोरसंसारचके
स्फुटमसुखनिधाने श्राम्यता शर्म्म पुंसा || ६८ || कार्यैः कर्म्मविनिर्मितैर्बहुविधैः स्थूलाणुदीर्घादिभि नात्मा याति कदाचनापि विकृति संबंध्यमानः स्फुटं । रक्तारक्तसितासितादिवसरावेष्टमानोऽपि किं
रक्तारक्त सितासितादिगुणितामापद्यते विग्रहः ॥ ६९ ॥ गौरो रूपधरो दृढः परिदृद्धः स्थूलः कृशः कर्कशो गीवाणी मनुजः पशुर्नरकभूः षंढः पुमानंगना । मिथ्यात्वं विदधासि कल्पनमिदं मृढोऽविबुध्यात्मनो नित्यं ज्ञानमयस्वभावममलं सर्व्वव्यपायच्युतं ॥ ७० ॥ सर्व्वारंभकषायसंगरहितं शुद्धोपयोगोद्यतं
तद्रूपं परमात्मनो विकलिलं बाह्यव्यपेक्षाऽतिगं ।