________________
.AAAAAAAAAAAA
सामायिकपाठः । गच्छंतः परमाणयो दश दिशः कल्पातयात रिताः __ शक्यते न कदाचनापि पुरुषैरेकत्र कर्तुं च ॥ ६० ॥ भोजभोजमपाकृता हृदय ! ये भोगास्त्वयाऽनेकधा
तास्त्वं कांक्षसि किं पुनः पुनरहो तबाऽग्निनिक्षेषिणः । वृतिस्तेषु कदाचिदस्ति तव नो तृष्णोदयं विभ्रतो
देशे चित्रमरीचिसंचयक्तेि वल्ली कुतो जायते ।। ६१ ॥ शूरोऽहं शुभधीरहं पटुरहं सर्वाधिकश्रीरहं
मान्योऽहं गुणवानहं विभुरहं पुंसामहमग्रीः । इत्यात्मन्नपहाय दुष्कृतकरी त्वं सर्वथा कल्पनां
शश्वद्धयाय तदात्मतत्वममलं नैःश्रेयसी श्रीर्यतः ॥ ६२ ॥ धृतविविधकषायग्रंथलिंगव्यवस्थं
यदि यतिनिकुरुवं जायते कर्मरिक्तं । भवति ननु तदानीं सिंहपोताऽविदार्य ? __ शशकनलकाने हस्तियूयं प्रविष्टं ॥ ६३ ॥ कष्टं वंचनकारिणीष्वपि सदा नारीषु वृष्णा पराः
शम्माशां न कदाचनापि कुधियो मन्त्री विपश्योराया । मुंचते मृगतृष्णकाष्विव मृगाः पानीयकांना यतो
धित मोहमनर्थदानकुशल पुंसामवार्योदयं ॥ ६४ ॥ पापाऽनोहसंकुले भवबने दुःखादिभिर्दुर्गमे
थैरज्ञानवशः कषायविपर्यस्त्वं पीडितोऽनेकधा । रे तान् ज्ञानमुपेत्य पूतमधुना विश्वंसयाऽशेषतो
विद्वांसो न परित्यजति समये शत्रूनव्हत्वा स्फुटं ।। ६५ ।।