SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ .AAAAAAAAAAAA सामायिकपाठः । गच्छंतः परमाणयो दश दिशः कल्पातयात रिताः __ शक्यते न कदाचनापि पुरुषैरेकत्र कर्तुं च ॥ ६० ॥ भोजभोजमपाकृता हृदय ! ये भोगास्त्वयाऽनेकधा तास्त्वं कांक्षसि किं पुनः पुनरहो तबाऽग्निनिक्षेषिणः । वृतिस्तेषु कदाचिदस्ति तव नो तृष्णोदयं विभ्रतो देशे चित्रमरीचिसंचयक्तेि वल्ली कुतो जायते ।। ६१ ॥ शूरोऽहं शुभधीरहं पटुरहं सर्वाधिकश्रीरहं मान्योऽहं गुणवानहं विभुरहं पुंसामहमग्रीः । इत्यात्मन्नपहाय दुष्कृतकरी त्वं सर्वथा कल्पनां शश्वद्धयाय तदात्मतत्वममलं नैःश्रेयसी श्रीर्यतः ॥ ६२ ॥ धृतविविधकषायग्रंथलिंगव्यवस्थं यदि यतिनिकुरुवं जायते कर्मरिक्तं । भवति ननु तदानीं सिंहपोताऽविदार्य ? __ शशकनलकाने हस्तियूयं प्रविष्टं ॥ ६३ ॥ कष्टं वंचनकारिणीष्वपि सदा नारीषु वृष्णा पराः शम्माशां न कदाचनापि कुधियो मन्त्री विपश्योराया । मुंचते मृगतृष्णकाष्विव मृगाः पानीयकांना यतो धित मोहमनर्थदानकुशल पुंसामवार्योदयं ॥ ६४ ॥ पापाऽनोहसंकुले भवबने दुःखादिभिर्दुर्गमे थैरज्ञानवशः कषायविपर्यस्त्वं पीडितोऽनेकधा । रे तान् ज्ञानमुपेत्य पूतमधुना विश्वंसयाऽशेषतो विद्वांसो न परित्यजति समये शत्रूनव्हत्वा स्फुटं ।। ६५ ।।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy