SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ..vvvvvvvvvvvvvvy १८७ सिद्धान्तसारादिसंग्रहेचंदाग्रहतारकाप्रभृतयो यस्य व्यपायेऽखिला जायते सुवनप्रकाशकुशला ध्वांतप्रतानोपमाः । यद्विज्ञानमयप्रकाशविशदं यद्धचायते योगिभि स्तत्तत्वं परिचिंतनीयममलं देहस्थितं निक्षिलं ॥५५॥ मज्यंतेत्यशरीरमंदिमिदं ? मृत्युद्विपेन्द्रः क्षणा दित्युच्चासमिषेण मानसबहिनिग्गत्य निर्गत्य किं । पश्यंतं न निरीक्षसेऽतिचकितं तस्सागतिं चेतना वयनामरचेष्टितानि कुरुषे निधर्मकांद्यमं ॥५६॥ करिष्यामीदं कृतमिदमिदं कृत्यमधुना करोमीति व्यग्रं नयसि सकलं कालमफलं। सदा रागद्वेषप्रचयनपर स्वार्थविमुखं न जैनेविकृत्त्वे वचसि रमसे निवृतिकरे ॥ ५७ ॥ कुवाणोपि निरंतरामनुदिनं बाधां विरुद्धक्रियां धर्मारोपितमानसैन रुचिभिर्व्यापद्यते कश्चन । थर्मायोधियः परस्परभिमे निति निष्कारणं यत्तद्धर्ममपास्य नास्ति भुवने रक्षाकरं देहिनां ।। ५८ ॥ नानारंभपरायणैर्नरवररावर्य यस्त्यज्यते दुःप्राप्योऽपि परिग्रहस्तुणमिव प्राणप्रयाणे पुनः । आदावेव विमुंच दुःखजनकं तत्वं विधा दूरत श्वेतो मस्करिमोदकव्यसिकरं हास्यास्पदं मा व्यधाः ॥५९|| खाभिप्रायवशाद्विभिन्नगतयो ये भ्रातृपुत्रादयस्तांस्त्वं भीलयितुं करोषि सततं चिचप्रयासं वृथा
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy