________________
सामायिक पाठः
आत्मानं धनरूढकीचकचयः किं घर्षयात्मना वन्हित्वं प्रतिपद्यते न तरसा दुर्वारतेजोमयं ।। ४९ ॥ व्यासक्तो निजकाय कार्यकरणे यः सर्व्वदा यायते महात्मा स कदाचनापि कुरुते नात्मीयकार्योद्यमं । दुर्वारेण नरेश्वरेण महति स्वार्थे हठायोजिते
भीतात्मा न कथंचनाऽपि तनुते कार्य स्वकीयं जनः ॥५०॥
~~~
ર
लक्ष्मीकीर्तिकलाकला पललना सौभाग्यभोग्योदया
स्त्यज्यन्ते स्फुटमात्मनेह सकला एतैः सतामर्जितैः । जन्मांभोधिनिमज्ञिकर्मजनकैः किं साध्यते कांक्षितं
यत्कृत्त्वा परिमुच्यते न सुधियस्तत्रादरं कुर्व्वते ॥५१॥ या [प] देयविचारणाऽस्ति न यतो न श्रेयसामागमो
वैराग्यं न न कर्म्मपर्व्वतभिदा नाप्यात्मतत्त्वस्थितिः । तत्कार्य न कदाचनापि सुधियः स्वार्थोद्यताः कुर्व्वते शीत जातु नुनुत्सवो न शिखिनं विध्यापयंते बुधाः ॥ ५२॥ कामक्रोधविषाद मत्सरमद द्वेयश्रमादादिभिः
शुद्धध्यान विवृद्धिकारिमनसः स्थेयं यतः क्षिप्यते । काठिन्यं परितापदानचतुरैर्हेमो हुताशैरिव
त्याज्या ध्यान विधायिभिस्तत इमे कामादयो दूरतः ||५३||
व्यावृत्येन्द्रियगोचरो रुगद्दने लोलं चरिष्णुं चिरं
दुर्वारं हृदयोदरे स्थिरतरं कृत्त्वा मनोमर्कटं ध्यानं ध्यायति मुक्तये श्र मर्निर्मुक्तभोग हो नोपायेन विना कृता हि विधयः सिद्धिं लभते ध्रुवं ॥५४॥