________________
सिद्धान्तसारादिसंग्रह
ये भावाः परिवर्धिता विदधते कायोपकारं पुन
स्ते संसारपयोधिमज्जनपरा जीवापकारं सदा । जीवानुग्रहकारिणो विदधते कायापकारं पुन
निश्चित्येति विमुच्यतेऽनघधिया कायोपकारि त्रिधा ॥४४॥ आत्मा ज्ञानी परमममलं ज्ञानमासेव्यमानः
कायोज्ञानी वितगति पुनक़रमज्ञानमेव । सर्वत्रेदं जगति विदितं दीयते विद्यमानं
कश्चित्यागी न हि खकुसुम वापि कस्यापि दत्ते ॥४५॥ कांक्षतः सुखमात्मनोऽनवमितं हिंसापरकर्मभिः
दुःखोद्रेकमपास्तसंगधिपगाः कुर्वति विकामिनः । वाधां किं न विवर्द्धयति विविधैः कंटयनैः कुष्टिनः
सागावयवोपमर्दनपरः खर्जकषाकांक्षिगः ॥ ४६ ॥ व्यापार परिमुच्य सर्वमपरं रत्नत्रयं निर्मल
कुर्वाणो भृशमात्मनः सुहृदसावात्मप्रवृत्तोऽन्यथा । वैरी दुःसहजन्मगुप्तिभवने क्षिप्त्वा सदा यस्तै य
त्यालोच्येति स तत्र जन्मचकितः कायः स्थिरः कोविदः४७ भृढः संपदविष्ठितो न विपई संपत्तिविमिनी
दुबारां जनमर्दनीमुपयतीमात्मात्मनः पश्यति । वृक्षव्याघ्रतरक्षुपनगमान्याधादिभिः संकुलं
कक्षं वृक्षगता हुताशनशिखां प्रप्लोयन्तीमित्र ॥ १८ ॥ आत्मात्मानमशेषवाह्यविकलं ज्यालोकयन्नात्मना दुष्प्रापा परमात्मतामनुपमामापद्यते निश्चितं । नखर । ५ वन्दियह । ३ पाडयाते ।