________________
सामायिकपाठः ।
विषमभवपयोधि लीलया लंघविवा पशुपदमिक सद्यो यात्यसौ मोक्षलक्ष्मीं ॥ ३८ ॥ बाह्य सौख्यं विषयजनितं मुच्यते यो दुरंत
स्थेयं स्वस्थं निरूपममसौ सौख्यमाप्नोति पूतं । योऽन्यैर्जन्यश्रुतिविरतये कर्णयुग्मं विधत्ते
तस्य च्छन्नो भवति नियतः कर्णमध्येपि घोषः ॥ ३९॥ संयोगेन विचित्रदुःखकरणे दक्षेण संपादिता
मात्मीयां सकलत्र पुत्र सुहृदं यो मन्यते संपदं । नानापायसमृद्धिवर्द्धनपरां मन्ये ऋगोपार्जितां
लक्ष्मीमेष निराकृतामितिगतिर्ज्ञाच्चा निजां तुष्यति ॥४०॥ यत्पश्यामि कलेवरं बहुविधव्यापारजल्पोद्यतं
तन्मे किंचिदचेतनं न कुरुते मित्रस्य वा विद्विषः । आत्मा यः सुखदुःखकर्म्मजनको नाऽसौ मया दृश्यते कस्याहं चत! सर्वसंग विकलस्तुप्यानि रूप्यामि च ॥ ४१ ॥ star शरीरकमिदं यन्नाश्यते शत्रुणा
सार्धं तेन विचेतनेन मम नो काप्यस्ति संबंधता । संबंध मम येन शश्वदचलो नात्मा स विध्वंसते न कापीति विधीयते मतिमता विद्वेषरागोदयः ॥ ४२ ॥ एकत्राऽपि कलेवरे स्थितिधिया कर्माणि कुर्व्वता गुर्ची दुःखपरंपरानुपरता यत्रात्मना लभ्यते । तत्र स्थापयता विनष्टममतां विस्तारेगी संपदं
का शक्रेण नृपेश्वरेण हरिणा न प्राप्यते कथ्यतां ॥ ४३ ॥
૧૨
१७७
w