________________
सिद्धान्तसारादिसंग्रह
न वैद्या न पुत्रा न विप्रा न शका
न कांता न माता न भृत्या न भूपाः । यमालिंगितं रक्षितुं संति का
विचिंत्येति कार्य निजं कार्यमार्यैः ।। ३३ ।। विचित्ररुपायैः सदा पाल्यमानः __स्वकीयो न देहः समं यत्र याति । कथं बाह्यभूतानि वित्तानि तत्र
प्रबुद्धति कृप्तो न कुवारि मोहः ॥ ३४ ॥ शिष्टे दुष्टे सदसि विपिने कांचने लोष्ठवर्गे
सौख्ये दुःखे शुनि नखरे संग मे यो वियोगे । शश्वद्धीरो भवति सदृशो द्वेषगगव्यपोढः
प्रौढा स्त्रीव पृथितमहमस्तप्तसिद्धिः करस्था ॥ ३५ ।। अभ्यस्ताक्षकषायवैरिविजया विश्वस्तलोकक्रिया
बाह्याभ्येतरसंगमांशविा खाः कृत्वात्मवश्यं मनः । ये श्रेष्ठं भवभोगदेहविषयं गग्यमध्यासते
ते गच्छति शिवालयं विकलिला लब्ध्वा समाधि बुधाः ॥३६॥ संघस्तस्य न साधन न गुग्यो नो लोकपूजापरा
नो योग्यस्तृणकाष्ठशैलधरणीषष्ठे कृतः संस्तरः । कात्मैव विबुद्धयतामयमलस्तस्यात्मतच्चस्थिरो
जानानो जलदुग्धयोग्विमिदां देहात्मनोः सर्वदा ॥ ३७ ।। विगलितविषयः स्वं रिश्त बुध्यते यः
पथिकमिव शरीरे नित्यमात्मानमात्मा।