________________
सामायिकपाठः।
मत्यानां विधिना विरुद्धमनसा वृत्तिः कृता सा पुनः
कष्टं धर्मयशःसुखानि सहसा या सूदते चिंतिता ॥२७॥ भजसि दिबिजयोपा यासि पातालमंग
भृमसि धरणिपूष्टुं लिपस्यसे स्वांतलक्ष्मीः । अमिलपसि विशुद्धां व्यापिनी कीर्तिकांतां
प्रशममुखसुखाधि गाइसे त्वं न जातु ॥२८॥ भोक्तं मोमिनितविनी सुखमधश्चितां पनीपत्स्यसे
प्राप्त राज्यमनन्यलभ्यविभवं क्षोणी चनीकस्यसे । लन्धुं मन्मथमंथराः सुरवधुनीकं चनीस्कद्यसे
रे भ्रांत्या झमृतोपमं जिनवचस्त्वं नापनीपद्यसे ॥२९॥ भीमे मन्मथलुब्धके बहुविधव्याध्याधिदीर्घद्रमे
रौद्रारंभहपीकपासिकगणे मृजद्भुतणद्विपि । मा स्वं चित्तकुरंगजन्मगहने जातु भ्रमी ईश्वर ?
प्राप्तं ब्रह्मपदं दुरापमपरैर्यद्यस्ति वांछा तव ॥३०॥ व्यसननिहतिर्ज्ञानोयुक्तिर्गुणोज्वलसंगतः
करण विजितिर्जन्मत्रस्तिः कषायनिराकृतिः । जिनमततिः संगत्यकिस्तपश्चरणाध्यान . तरितुमनमो जन्मांभोधि भवंतु जिनेन्द्र ! मे ॥३१॥ चित्रव्याचा विषयसुख तणास्वादनाशक्तचित्ता
. निसलो जनहरिणमणाः सर्चतः संचरद्भिः । खाद्यते यत्र गधी भवमरणजरास्वापदैर्भीमरूपै
समावस्या के कुम्भॊ भवगहनवने दुःखदावाग्नितते ॥३२॥