________________
१७४ . सिद्धान्तसारादिसंग्रहे-- शश्वद्दःसहदुःखदानचतुरो वैरी मनोभूरयं
ध्यानेनैव नियम्यते न तपसा संगेन न ज्ञानिनां । देहात्मन्यतिरेकबोधजनितं स्वाभाविक निश्चलं
वैराग्यं परमं विहाय शनिला निर्वाणानक्षम । २२ ।। का कालो मम कोऽधना भवमहं वत्त कर्थ सांगत ___किं कात्र हितं परत्र मम किं किं मे निजं कि परं । इत्थं सर्च विचारणाविरहिता दूरीकृतात्मत्रिया ___ जन्माभोधिविवार्तिपातनपराः कुर्चति सव्वाः क्रियाः॥२३॥ येषां काननमालय शशधरो दीपस्तमच्छेदको
भैश्यं भोजनमुत्तमं वसुमती शय्या दिशस्त्वांवरं। संतोषामृतपानपुष्टचपुषो निधूय कर्माणि ते
धन्या यांति निवासमस्तविपदं दीनदुरापं परैः ॥२४॥ माता मे मम गहिनी.मम गृह मे बांधवा मेंऽमजा
स्तातो मे मम संपदो मम सुखं मे सज्जना मे जनाः। इत्थं घोरममत्त्वतामसवशव्यस्तावबोधस्थितिः
शर्माधानविधानतः स्वहिततः प्राणी सनीश्रस्यते ॥२५॥ विख्यातौ सहचारितापरिगतावाजन्मनो यो स्थिरौं
यत्राऽवार्यरयौ परस्परमिमा विश्लिप्यतोऽगांगिनी। खेदस्तत्र मनीषिणां ननु कथं बाह्ये विमुक्ते सति
ज्ञात्तीह विमुच्यतामनुदिन विश्लेषशोकव्यथां ।।२६।। तियचस्तुणपर्णलब्धधृतयः सृष्टाः स्थलीशायिन
चितानंतरलब्धभोगविभवा देवाः समं भोगिभिः ।