SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ पार्श्वनाथस्तोत्रम् । सजाने कोर्थः केवलज्ञानेन कृत्वा भत्र्यानां चित्तं हरतीति विज्ञानसज्ञानहरः पुनः कीदृशः पार्श्वनाथः ? अहः कार्थः सुष्टु केवलज्ञानप्रकाशकः ॥५॥ यद्विश्वलोकैकगुरु गुरुं गुरुं विराजिता येन वरं वरं वरं । तमालनीलांगभरं भरं भरं पाश्वे फणे रामगिरी गिरौ गिरी।। दीका-कथंभूतं पार्श्व ? यत् संचरणशीलों विमाशीय ईदृशो विश्वलोकः समस्तलोकः तस्य लोकस्य एकोऽद्वितीयो ज्ञानप्रकाशकः गुरुः श्रीपार्श्वनाथः तं पार्श्वनाथ । पुनः कीदृशं पार्श्वनाथं? गुरु गुरुतरं गरिष्टं । पुनः कीदृशं पार्श्वनार्थ गुरे वाचस्पति वागीशं । पुन: किंविशिष्ट पार्श्वनाथं ? भरं कोर्थ: पोषक जगत्पोषक । पुनः कीदृशं पार्श्वनाथं? भर कोर्थः भातति भरः वन्हिरूपःत भरं कांतितेजवान् इत्यर्थः । पुनः किंविशिष्ट तमालनीलांगभरं तमालनील अंगं तमालचन्नीलं अंगं बिभर्ति धारयतीति तमालनीलोगभरः । पुनः कौदर्श पार्श्व ? विराजित:(त)। पुनः कीदृशं पाथै ? बरं. 'मुक्तिलद या वरं शीले स्वमात्र । पुनः कीदा पार्श्व ? बरं निजोपाजततत्वज्ञानस्य विभागं स्वभक्तेनु ददातीति वरं, पर तु मूककेवलिनां तत्वज्ञानं न ददाति, मूककेवली कार्थः ? यावत् ध्वनि न उबालति तावन्मूककेवली कथ्यते ॥६|| संरक्षितो दिग्भुवनं वनं वनं विराजिता येषु दिव दिवे दिवैः । पाददये नूतसुरासुराः सुराः पाच फणे रामगिरी गिरी गिरौं ॥७॥ टोका-यस्य पार्श्वनाथस्य दिग्भुवनं दिशा एव भुवनं अस्ति, पुनः वनं जलकार्य, पुन: बनं बनस्पतिकाय एषां त्रयाणां श्रीपार्श्वनाथः संरक्षति रक्षा करोति । पुनः यस्य पार्श्वनाथस्य पादद्वये नूताः स्तुतिकारः पुरुषाः सुराऽमुरा वर्तते, पुनः सुराः मुटु विराजते येषु नूतनुरामुरेघु, विराजिताः क? श्रीपार्श्वनाथचरणविषिये शोभमाना बभूव ये के दिवा स्वर्गे नरातु आगच्छत् यस्य पार्श्वनाथस्य पादद्वये ई कामः वो वरुणः आ विष्णु ई लक्ष्मीश्च पत्तैते पुनः रा उत्कृष्टो दिवा प्रकाशं ब्रुवन्ति ॥ ७॥ ११
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy