________________
पार्श्वनाथस्तोत्रम् ।
नी पुरतः प्रधानीकपुरुषः । पुनः कीदृशः पार्श्वः ? समस्त विज्ञानमयः कोऽर्थः विशेपेण समस्तनवपदार्थानां जीवाजीचादिकरूपारूपिचत्वादिषु केवलज्ञानेन कृत्वा परमानन्दैः कृत्वा जानंतिं पश्यति । पुनः कीदृशः ? मया कोऽर्थः बाह्याभ्यन्तरलक्ष्म्या कृत्वा शोभितः । पुनः कीदृशः १ उमया कोर्थ अत्यंतलावण्यकांतिसौभाग्यादिभिः शोभया कृत्वा उपलशितः मण्डित: !! २॥ विनेष्ट जंतोः शरणं रणं रणं क्षमादितो यः कमळं मठ मठे। नरामरारामक्रम क्रमं क्रम पाच फणे रामगिरौं गिरौ गिरौं ॥३॥
दीका-य: पार्श्वनाथः कमठं विनेष्ट शिक्षयामास । किविशिष्टं कमठे? मठ कोर्थः मठयति कुतापसानां स्वामीत्यर्थः । पुनः कीदृशं कमळं ? मठे कोर्थः सगद अष्टमदसहितं । कथंभूतं पार्श्व ? क्षमादितो गुणतः जंतोः शरणं कोर्थः क्षमादिगुणसंयुक्तानां प्राणिनां शरणीभूतं । पुनः कीदृशं पावै ? रणं कोर्थः तत्वार्थभाषिणं । कीदृशे कमठे ? रण कोर्थः संग्रामकारक । पुनः कीदृशं पाच ! नरामरारामक्रम कोर्थः मनुष्यदेवानां क्रीडास्थानीयचरणयुगलं । पुनः कीदृशं पार्श्वनाथं ? क्रम कोर्थः उग्रवंशे उत्पन्न इक्ष्वाकुवंश इत्यर्थ । पुनः कीदृशं पार्श्व ? क्रम क्रामत्यागत्या कामति भव्यानां हृदयानि कोर्थः आसन्नभल्यानां हृदयानि उलसंति ॥३॥ अज्ञानसत्कामलतालतालता यदीयसद्भावनता नता नता। निर्वाणसौख्यं सुगता गतागता पार्श्व फणे रामगिरौ गिरौ गिरौ ।
टीका--अज्ञाने सति संतः विद्यमाना ये मनोरथाः कामाः शब्दादयो देहादिकभोगाः पुत्रकलनगृहधनादिका; तेषां भोगानां लता वल्ली स बल्लीमे(ए) व आल: अनर्थ तस्य अनर्थस्य योऽसौ ताल: कोर्थः साडन स्यात् स कः श्रीपार्श्वनाथः तेन साझनेन कृत्वा ता लक्षमीर्येषां नराणां प्रवर्तते अज्ञान