SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथस्तोत्रम् । * * लक्ष्मीस्तोत्रापरनाम । (सटीकम् ।) लक्ष्मीर्महस्तुल्यसती सती सत्ती प्रवृद्धकालो विरतो रतो रतो। जरारुजाजन्महता हता हृता पार्श्व फणे रामगिरौ गिरी गिरौ ॥ टीका-उ इति निश्चयेन हे साधो ! त्वं पार्श्व फणे पार्श्वनाथसमीप गच्छ स्तुतिं कुरु । कया? गिरा वाण्या कृत्या। क ? रामगिरी नामध्येयपर्वते। कीदशे पार्थे : लकामहस्तुल्यसती की द र्तमान सतः। पुनः कथंभूते ? सती शोभमान । पुनः भूते पाश्वे ? सती शाश्वते । अतः श्रीपार्श्वनाथात् प्रवृद्धकालो बिरत: कोर्थः प्रचुरकालो गतः रतो येन महता पार्श्वन जरारुजापद्धता, किंविशिष्टा जरारुजापत् ? हत्ता कोर्थः केनापि न हता श्रीपार्श्वनाश्वस्य जिनेंद्रस्य तत्यादिकं गृहीत्वा बिना न केनापि जराफजापत् हता ॥१॥ अफेयमाध सुमना मनामना यः सर्वदेशो भुवि नाविना विना । समस्तविज्ञानमयो मयोमयो पाव फयो रामगिरी गिरौ गिरौ॥२॥ टीका-अहं आय प्रश्वमं पार्श्व अर्चये पूजयामि, क १ तथा रामगिरौ 'पर्वते पूर्वोक्तप्रकारेण । कथमूतोह ? सुमनाः कोऽर्थः आत्तरौद्राद्रहितमना: तच्छोभनचितः। पुनः कथंभूतोह ? मनामना कोर्थः मनान् यत् (ये)सर्वज्ञान न मन्यते ते मनामना तान् अहं त्यज्ञामि तान् पंचविधमिथ्यात्वान् त्यजित्या (त्यक्त्वा) श्रीपा– जिन पूजयामि यः पार्थनाथ: सर्वेषु देशेषु वर्तते इति सर्वदेशः, पुनः कीदृशः श्रीपार्श्वनाथः । अविना कोर्थः स्वामिना बिना यस्य 'पार्श्वनाथस्य स्वामि (मी) नास्ति, पुनः कीदृशः पार्श्वः? भुवि पृश्चिव्या विषये
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy