________________
महर्षिस्तोत्रम् |
वाग्दृष्टी कुरुतों गिनां लघुविषावेशेन मृत्युं क्रुधा यैर्युक्ते धृतदुग्धमध्वमृतवद्यत्पाणिपात्रार्पितम् । स्यादुर्भोजनमप्युतस्विदुदिता वाचानुगृर्हति ये
तद्वत्तान् कृपयास्य दृग्विषघृताद्यास्राविगः स्तौमि तान् ॥ ८ ॥ वंदेऽणिममहिमलघिम गरिमैश्याप्तिवशिताप्रतीघातैः । प्राकाम्यकामरूपित्वांतर्घाद्यैश्च विक्रियद्विगतान् ॥ ९ ॥ न क्षीयते चक्रिबलेऽपि भोजिते यद्वतसेत ? दहः सुराः । वसति यद्वानि चतुःकरेऽपि
ते मांतूभयेऽक्षीण महानसालयाः ॥ १० ॥ जंघाश्रेण्यग्निशिखाजलद लफलपुष्पवीजतंतुगतैः । चरणनाम्नः स्वैरं चरतंथ दिवाऽस्तु विक्रियर्द्धिगतान् ॥ ११॥ इत्यन्यतद्भवतपोमहिमोदितद्धीनाचार्य पाठकपतीन् जगदेकभर्तृन् । दारुदाश्रयति कामपि भावशुद्धि
क्षिप्रं यया दुरितपाकमपाकरोति ॥ १२ ॥
इति महर्षिस्तुतिः संपूर्णा ।
१५७