________________
महर्षिस्तोत्रम् ।
निर्वेदसत्वसंविद्विकस्वरमुदोद्भुत दिव्यशक्तीन् । बुद्धयोपधीवलत पोरसविक्रियर्द्धि
क्षेत्रक्रियाकलितान स्तुमहे महर्षीन् ॥ १ ॥ ये, केवलावधिमनः पर्ययिणो बीजकोष्ठबुद्धियुजः संमिश्रोतृतया भांत पदानुसारितया ॥ २॥ दूरस्पर्शनरसनप्राणश्रवणावलोकनसमर्थाः । सदश चतुर्दशपूर्वाष्टांगमहानिमित्तज्ञाः ॥ ३ ॥ प्रत्येकबुद्धवादिप्रज्ञाश्रवणाथ बुद्धिऋद्धिपतीन् । तीव्रतपोऽस्तविपक्षानष्टादशधाऽपि तानीडे ॥ ४ ॥ रोगाः सर्वे विण्मलामर्श जल्लक्ष्वेः सर्वेणापि शाम्यंति येषां
सिद्धा दृष्टयास्य विषत्वेन ये च त्रायेतां नस्तेऽष्टधाप्यौषधीशाः ॥ ५ ॥ अध्याय खिलश्रुतार्थममलं तर्मुहूर्ते श्रमा सद्वत्कृत्स्नमधीयते श्रुतमविच्छिन्ने पठतोऽपि च । उच्चैर्यान्ति न कंठहानिमखिलं लोकं रमंतेऽन्यतोऽ
प्यंगुल्या न्यसितुं बलाय बलिनस्त्रेधाऽपि ते संतु नः ॥६॥ चरंति घोरमहदुग्रदीप्तं तं तपो घोरगुणं त्रिगुप्ताः । ब्रह्मापि ये वोरपराक्रमाय ते सप्तधाऽप्युत्तपसस्तपंतु ॥७॥