________________
चित्रबन्धस्तोत्रम्।
१५५. पाहि मां भवतो वीर रवीतोऽधिकसत्प्रभ । भणति सन्मतित्वेन नत्वेति मात्र सत्त पाः ॥२६॥
मुरजबंधोऽपि । छत्रौघाकृतिभिदंगनिधनैश्चित्रविचित्रार्थनीं।
श्रीमन्मगलकारिणां सुपृषभादीनां जिनानां स्तुति । यो नाघीत इमां स्तुतिं विनयतो मेधाविना संस्कृतां
पुनागः कवितां स याति नृपतिः स्वर्गश्रियं चाश्नुते २७. पंचमंगलयुक्तानां पदान् वंदे जिनेशिनाम् । भार्ग देवादिबंधानां भालजित्यवृतेशिनाम् ॥१॥
छन्मबंधः। सर्वसद्गणसंवासः सदाचारस्त्वनालप्सः । सद्धर्मो गुणभद्रः स संपायाद्वो महीनसः ॥ २ ॥
चमरे । मतिमंतं नमस्यामः मलेनास्पृष्टमुत्तमम् । मंगलाप मुनि चे महामित्रद्विपोः समम् ॥ ३ ॥
चम। तर्काद्यर्थविशेषसार्थगणने दक्षः सतामग्रणीः
नंबाच्छीगुणभद्रकीर्तिरमदो मोहांधकारोप्लगोंः । बालत्वेऽग्यजडं कविं यतिगुणश्रीशं जगुर्य युधाः शुभत्कीर्तिममुष्य कामदमिर्न योद्धादिमिथ्याहरं ॥४॥
फलशः ।
इति चित्रबंधस्तोत्रं समाप्तिमगात् ।