SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ चित्रबन्धस्तोत्रम्। १५५. पाहि मां भवतो वीर रवीतोऽधिकसत्प्रभ । भणति सन्मतित्वेन नत्वेति मात्र सत्त पाः ॥२६॥ मुरजबंधोऽपि । छत्रौघाकृतिभिदंगनिधनैश्चित्रविचित्रार्थनीं। श्रीमन्मगलकारिणां सुपृषभादीनां जिनानां स्तुति । यो नाघीत इमां स्तुतिं विनयतो मेधाविना संस्कृतां पुनागः कवितां स याति नृपतिः स्वर्गश्रियं चाश्नुते २७. पंचमंगलयुक्तानां पदान् वंदे जिनेशिनाम् । भार्ग देवादिबंधानां भालजित्यवृतेशिनाम् ॥१॥ छन्मबंधः। सर्वसद्गणसंवासः सदाचारस्त्वनालप्सः । सद्धर्मो गुणभद्रः स संपायाद्वो महीनसः ॥ २ ॥ चमरे । मतिमंतं नमस्यामः मलेनास्पृष्टमुत्तमम् । मंगलाप मुनि चे महामित्रद्विपोः समम् ॥ ३ ॥ चम। तर्काद्यर्थविशेषसार्थगणने दक्षः सतामग्रणीः नंबाच्छीगुणभद्रकीर्तिरमदो मोहांधकारोप्लगोंः । बालत्वेऽग्यजडं कविं यतिगुणश्रीशं जगुर्य युधाः शुभत्कीर्तिममुष्य कामदमिर्न योद्धादिमिथ्याहरं ॥४॥ फलशः । इति चित्रबंधस्तोत्रं समाप्तिमगात् ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy