________________
१५४
सिद्धान्तसारादिसंघहे
शरः ।
--
कंदर्प कालीन मलेवं मलजिडुवि । विवेककंद विद्यां नः संप्रयच्छ प्रभाधिकाम् ॥ २० ॥
कलशः ।
हित्वा मोहं य आत्मनं तरभावं बभार तम् 1 जिनं सुव्रतकं नौमि वर्णसाररसार्णवम् ॥ २१ ॥
रथः ।
कमलांकः कलानेककलितः कंकरो यकः । कं नमिकः करोवेकं कस्यास्मार्क कलं सकः ॥ २२ ॥
कमले ।
पापान्मुक्ताव मां देव मादेशस्थिर धीवर । वधीरं जिनं मेने नेमे त्वां शंखशंकरम् ॥ २३ ॥ शंखः ।
पादसेवनया तापान्निर्वृतास्तव भूमिपाः ।
पावहिं न कथं कष्टानमस्तुभ्यं तु कः स्तुतः ॥ २४ ॥ खङ्गमुष्टिः ।
पाहि मां भवतो वीर रवीतोऽधिकसत्प्रभ । भणति सम्मतित्वेन नत्वेति मात्र सत्त पाः ॥ २५ ॥ द्वाभ्यां खड्गव ।