________________
१५३
.
......
.
....
चित्रबन्धस्तोत्रम् । वासुपूज्यः सुरैः स्नात्वा मेरौ जन्मनि यो नुतः । तं जिनं न जितं वंदे देवतर्यिततर्पितम् ॥१३॥
निशुलं ।
- --. . विमल त्वामहं चायेऽनंतसन्मतये जिनं । नवानंदद विख्यात तथ्यं तव बचोधनं ॥ १४ ।।
श्रीकरी।
अनंतज्ञानसंयुक्त त्यक्तमंडन पावन | नमाम्यनंतनामानं त्वां जिनं जन्मभंजनं ।। १५ ।।
हलः।
धर्मनाथ कुवादीश सर्वपक्षक्षयंकर । रसं पीत्वात्र ते वाचः पाप मोक्षक्षिति बुधः १६ ॥
जं ।
नयशक्त्योद्धृतो येन नरकाज्जनकोज्नयः । शमास्पदः स वः शांतिः शांति कुर्याउमाशयः ॥१७।।
शक्तिः ।
. ..... कुंथुनाथ कुरूद्भूत कुंथुमुख्यदयास्पद । ददस्य धर्मचक्रेश शं नित्यं मम सद्यशः ॥ १८ ॥
त्वयार रविसंकाशतपसा साधितः स्मरः । तथारिचक्र चक्रेण मां बायस्व यतीश्वर ॥ १९ ॥