________________
सिद्धान्तसारादिसंग्रहे--
षोडशदलकमलं ।
पमाभेन धृतो येन समयो नयपावनः । खोकेन कृतामानः पूाजिनः स नो मनः ॥७॥
___ अष्टदलकमल।
सुपार्यो मम निःकामः सुमतिं ददतां प्रभुः। सुखायाशु शुभं येन सुप्रोक्तममलं जने ॥ ८ ॥
___स्वस्तिकं !
... -- - सतः कुवलयानं हा विनियोरिव ! वंद्य चंद्राभ ते प्रापुः केऽमृतं न शुभौकसः ॥९॥
धनुः।
पुष्याच्छ्रीपुष्पदतोऽयं भोक्ता मुक्तेरनेकशः। शंखकुंदेंदुमुक्ताभो यमध्यानाय नो वपुः ॥१०॥
.
मुशल।
श्रीक्षाकस्तु सश्रीक ईडितो वलिमिर्जनः । शीतलः शीततां नेयात्कामवन्हि मम प्रभुः ।।११।।
श्रीवृक्षः ।
योजिनाससामान श्रेयसे सुररंजन । तब ज्ञानधनानस तत्र सिद्धं वरं रसम् ।। १२ ॥
नालिकेरः । --... -- -