________________
श्री गुणभद्र विरचितं चित्रबंधस्तोत्रम् |
ये तीर्थस्थ नेतारः संत्यत्र वृपभादयः । चित्रबंधेन तानू स्तौमि हारिणा चित्रकारिणा ॥१॥ वृषभो वः सतां कांतां वृद्धि देयादनिंदिताम् । भावयामास यः स्वीयां भासं दमितदुर्नयाम् ॥ २ ॥
छत्रम् ।
न जितस्त्वं जिनाधीश ! कमषैरजितो वरः । रसरक्तरसारं मां रक्षं रक्षरते रतः ।। ३ ।।
चमरं ।
संभवो वोsस्तु सौख्याय शंभवैधानलोऽभयः । सद्धर्म कर्ममोक्षाय समवीददत्रयः ॥ ४ ॥ बीजपूरः ।
नक्षरीश वादी ननदीवार्थेऽभिनंदन ।
नंद नंद धनादाननदानाद्रक्ष रक्ष नः ॥ ५ ॥
चतुरारच ।
सुमते मतिमनाम त्वमकाम यमद्रुम । नमस्याम इमं धाम शमस्य महमक्रमं ।। ६ ।।