SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ सर्वत्रस्तधनम् । १४५ टीकाहे विश्वाच॑धीश्रीकृदुपद्विपादे ! भवतः समीपमुपभवत् शुभाय भवेत् १ उपभवद्यथेष्टं श्रये २ उपभवदह सनाथोऽस्मि भवत्समीपेनाहं स्वामिवान्नहमस्मीत्यर्थः ३ उपभवनमोस्त : रभवोपी संतु ५ उपभवत्प्रभावो गुरुरस्ति ६ च पुनरुपभवद्भवत्समीपे सुखमस्तीस्यन्वयः ७ अब अन्यस्वरांतव्यंजनांतेभ्यः सप्तविभक्तीनामनुक्रमेण लोपस्योदाहरणानि ज्ञातव्यानि । भवतः समीपं उपभवत् इत्यव्ययीभावः सर्वविभक्तिषु दर्शितः। एवं पट्समासोदाहरणानि ! अथ संक्षेपतः पट समासामाहा--विश्वाय॑धीश्रीकृदुपद्विपादे इति पदे धीच श्रीश्च धीश्रियौ अयं वः, विश्वेन अर्ये विश्वार्ये इति नत्पुरुषः, विश्वान्ये च ते धीश्रियो चायं कर्मधारयः, विश्वाध श्रियौ करोतीति विश्वाळीश्रीकृत् , द्वयोः पादयोः समाहारः द्विपादीति द्विगुः द्विपाद्याः समीपमुपद्विपादि कीबे न्हव: अयं अध्ययीभावः विश्वाय॑धीश्रीकृदुपद्विपादि यस्य स विश्वाय॑धीश्रीकृदुपद्विपादि, इति बहुव्रीहिः । एते संक्षेपत: घट् समासाः कथिताः ॥७॥ मुक्त्वा भर्व सौख्यमवाप्तुमंगी धीमाँस्त्यजन् मोहमघस्य हता। यो मुच्यमानस्तममा शिवीयेत् त्वत्सेविताकाम्यतु सोऽत्र नेतः। ॥८॥ टीका-भव मुक्त्वा सौख्यमबाप्तुं मोहं त्यजन् अघस्य हता तमसा मुन्यमानः यो धीमान् शिवीयेत् हे नेतः ! अत्र भुत्रि स पुरुषः स्वत्सविताकाम्यतु इत्यन्वयः |• प्राकाले क्त्याप्रत्ययः मुक्त्वा । अवाप्तये अवाप्तुं :" क्रियायां क्रियार्थीयां तुम्" अंगमस्यास्तीत्यंगी यथानेकस्व
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy