________________
सिद्धान्तसारादिसग्रहे-~----~~~irani रादिन दीर्घश्न अंगी प्राणी। धीविद्यते यस्यासौ धीमान् "तदस्यास्त्यस्मिन् ।" इति मतुप्रत्ययः "कृदुदितनोते पदस्य" इति तलोपे दीर्घ च धीमान् । त्यज हानौ त्यजतीति त्यजन् शात्प्रत्ययः अततोते तलोपे च । मोहं मोहनीय कर्म । हनक हिंसागत्योहतीति हता णक्त चौत (1) अघस्य पापस्य, "कृत्तः कर्मणीति" पष्ठी । मुच्यमान इत्यत्र मुच्चातोरानशू क्य अतोऽम् अतोोतमुद्यआदिन् (१) केन तमसा | शिवं इच्छेत् शिवायेत् अमाव्ययात् "क्यड्चेति" क्यन्प्रत्ययः क्यनि दीर्घ च, त्वां सेवते इत्येवं शीलस्वत्सेवी अजाले शीले णिन् त्वमप्रित्ययोत्तरपद इति मातावयवस्य युष्मदस्त्वादेशे त्यत्सेचिनी भावस्त्वत्सेविता " भावे स्वतलौ " ताइवयः स सेवितामि त्वत्सेविताकाम्यतु " द्वितीयायां काम्य " इति काभ्यः । पंचभीक्त्वातुम्इन्मतुशतृचआनशक्यन्णिन्तलकाम्यादीनामुदाहरणानि ज्ञेयानि ॥ ८ ॥
क्षेमेषु वृक्षत्सु धनायमानो
हितः पितेवामृतवद्दापः। मम प्रभो ! भव्यतरं स्वभृत्यी- '
भावं जयानंदमय ! प्रदेयाः ।। ९ ॥
टीका हे प्रभो ! हे जयानंदमय : वृक्षत्सु क्षेमेव मंगलेषु किंविशिठेषु धनायमानः पितेव हित: अमृतबदुरापः भव्यतरं स्वभत्याभावं मम प्रदेया इत्यन्वयः । वृक्षा इवाचरंति वृक्षति “कर्तुः कि " वृक्षंतीति लीये शतप्रत्ययः तेषु वृक्षत्सु । क्षेमेषु किंविशिष्टषु घन इवाचरति घनायते इति घनायमानः । आने माते च ? दुःखेनाप्यते इति दुरापः “दुःखकृच्छाद्यर्थे खल्द प्राययः” । न स्वभृत्यः अस्वभत्यः अस्वभत्यस्य