________________
सर्वज्ञस्तवनम् ।
१४३
कृता इत्यन्वयः । हे नतेंद्र ! नता इंद्रा यं इति नतेंद्र इति द्वितीयाबहुब्रीहिः १ विद्राविता दोधा येन स विद्रावितदोपस्तत्संबुद्धवित्यत्र तृतीयाबहुव्रीहिः २ दत्त दानं येभ्यस्ते दत्तदाना इत्यत्र चतुर्थीबहुत्रीहिः ३ चीत दौःस्थ्यं येभ्यस्ते बीतदौःस्थ्या इत्यत्र पंचमीबहाहिः ४ भूरि धनं यषां तं भूरिधना इत्यत्र षष्टीबहुत्रीहि: ५ अनंतं ज्ञानं यस्मिन्नय अनंतज्ञानस्तत्सबुद्धद्यावत्यत्र सप्तमीचहुन्नीहिः ६ सह क्षमया वर्त्तते यः स सक्षम इत्यत्र सह पूर्वेण बहुव्रीहिः ७ । द्वि षट् द्विपाः "प्रमाणीसंख्याङ्कः " इति सूत्रेण ख प्रत्यार इति “सुन्यार्थे संख्या संख्यया संख्येये बडबीहिः' समासो भवति इति सूत्रेण द्वादनार्थे बहुव्रीहिरष्टमो भेदः ८ इति ॥४॥ वक्ष्यमाणपद्येन अवशिष्टबहुव्रीहि द्विगुं च प्रतिपादयन्नाह;
द्विवैमुक्तिमना द्विपाद्या
स्तव त्रिपूजां विदधत त्रिसंध्यम् ।। कल्याणकानां जिन ! पंचपर्वी
माराध्य भव्यः क्षियतेऽष्टकर्म ॥ ५॥ टीका-द्वौ वा यो वा द्वित्राः, “प्रमाणीसंख्या:" इति अयं नवमो भेदः सुवार्थति सूत्रेण विकल्पार्थः समासः ९। प्रधानपदयोरपि यच्छब्देन बहीहिः समासो भवति यथा मुक्तौ मनो यस्य स मुक्तिमना इति दशमा भेदः बहुव्रीहिः १० । अथ द्विगुसमासः हे जिन 1 तब द्विपाद्यारिखपूजां विदधत् कल्याणकानां पंचपर्वीमाराध्य द्वित्रैभवैर्मुक्तिमना भन्यो अष्टकर्म क्षिपते इत्यन्धयः । द्वयोः पादयोः समाहारः द्विपादी तस्या द्विपाद्याः द्विपादीति "द्विगो"रिरकारातत्त्वान्नित्यं डीः स्यात् । त्रिपूजां त्रिसध्यमित्यादौ पंचपर्वी अष्टकर्म इत्यादौ "द्विगौ अन्नताताम्यां" विकल्पेन डीः अन्यस्तु सर्वो नपुंसक इति वचनाच्छेषं सर्व स्वरांत