________________
समवशरण स्तोत्रम् |
१३९.
संख्यातयोजनेऽपि प्रवेशनिर्गमयुजोऽत्र भव्याः स्युः । अंतर्मुहूर्त्त मात्रा जिनमाहात्म्येन वृद्धायाः ॥५७॥ मिथ्यादृष्टिरभन्योऽसंज्ञी जीवोऽत्र विद्यते नैव । श्वानभ्यवसाय यः संदिग्धो विपर्यस्तः ॥ ५८ ॥ तत्र न मृत्युर्जन्म च विद्वेषो न च मन्मथोन्मादः । रागांतक बुभुक्षाः पीडा च न विद्यते कापि ॥ ५९॥
1834
अनुष्टुप्तम् ।
अंधाः पश्यंति रूपाणि शृण्वंति चधिराः श्रुतिम् । मुकाः स्पष्टं विभाषते चंक्रम्यते च पंगवः || ६० ॥ आर्यावृत्तम् ।
यः स्तुत्वैवं ध्यायतिं समरसमवाजिनेश्वरं देवम् । तस्यैष भवति विभवः कतिपयदिवासैर्न संदेहः ॥ ६१ ॥ चत्वारिंशद्भवने द्वात्रिंशद्व्यं तरविमानेषु । चतुरधिकविंशतिचंद्रार्कौ सिंहोऽथ चक्रवत्तन्द्राः ॥ ६२॥
कर्तुः प्रशस्तिः । शक्राज्ञया स्वभक्त्या धनदेवविनिर्मितं समवशरणम् । व्यावर्णितं त्रिविद्याधिगणिना विष्णुसेनेन ॥ ६३॥
इति श्रीविष्णुसेनविरचितं समवशरणस्तोत्रं समाप्तम् ।
१' यचानध्यायो ' इति पाठ: श्रेयानवभाति ।