________________
१३८
सिद्धान्तसारादिसंग्रहे
शोका सुप्रतिबुद्धा कुमुदान्या पुंडरीकनामा च । हृदयानंद महायानामा च ॥ ४५ ॥ षोडश पूर्णा वापी प्रभंकनामा ततः परमरम्या । आसां संपदमखिलां स्तोतुं शक्रो न शक्नोति ॥ ४६ ॥ धवलोत्तुंग त्रिभूमिसाले नृत्यस्य राजते द्वे द्वे । वीध्याः पार्श्वद्वितये धूपघटौ द्वौ च चतुरात्रौ ॥ ४७ ॥ द्वात्रिंशत्प्रेक्षणिकान्येकैकस्यां भवति प्रभुभूम्याम् । एकैकप्रेक्षणिके द्वात्रिंशदेवकन्याः स्युः ॥ ४८ ॥ अर्हत्प्रतिमाकीर्णाः स्तूपा नव नव भवति चाभ्ययः । अंतरिताः शतसंख्यै रत्नानां तोरणैरमलैः ॥ ४९ ॥ बाह्याभ्यंतरदेशे पत्रिंशद्धोपुरात्मनां संति । द्वारोभयभागस्था मंगलनिधयः समस्तास्तु ॥ ५० ॥ संघाटक भूगारच्छत्राब्दव्यजनशुक्तिचामरकलशाः । मंगलमष्टविधं स्यादेकैकस्याष्टशतसंख्याः ॥ ५१ ॥ प्रत्येकं साष्टशते ताः कालमहाकालपांडुमाणवशंखाः । नैसर्पपद्म पिंगलनानारत्नाश्च नव निधयः ॥ ५२ ॥ ऋतुयोग्य वस्तुभाजनधान्यायुध सूर्य हर्म्य वस्त्राणि । आभरणरत्ननिकरान् क्रमेण निधयः प्रयच्छंति ॥५३॥ शतमकरतोरणाद्या धूलीसालस्य बाह्यभागाः स्युः । अंतर्भागाः सर्वे प्रत्येकं रत्नतोरणशतास्तु ॥ ५४॥ प्राच्यां दिशि विजयाख्यं द्वारमपाच्यां च वैजयंताख्यम्। प्रत्यककुभि जयंतं स्यादपराजितमथोदीच्याम् ॥५५॥ यद्यप्यसंख्य गुणितक्षेत्रफलास्तत्र भव्यजीवाः स्युः । जिनभक्तेः स्थितवंतस्तथापि निःशेषतः सर्वे ॥ ५६ ॥
712