________________
समशरणस्तोत्रम् ।
तीर्थंकरोत्सेधो यथा ५००, ४५०, ४००, ३५०, ३००, २५०, २००, १५०, १००, ९०, ८०, ७०, ६०, ५०, ४५, ४०, ३५, ३०, २५, २०, १५, १०, रत्नयः ९, ७।
चतुराहतजिनदेय वेदीसालेषु माला । किंचित्साभ्यधिकं तत्तोरणतुंगत्वमुद्गतम् ॥३५।। चर्याटालकभवनैः केतुभिराभांति वेदिकाः सालाः। मूला मूलात्क्रमपरिहान्या रहितेतरमूर्तयः क्रमशः ॥३६ हनो? रजतस्य महाहरिन्मणिगणस्य गोपुरद्वारम् । एक षट् च स्युट्टै नानामाणिक्यरचितानि ।। ३७ ॥ ध्वजमानस्तंभाचलचत्यप्रासादगोपुरस्तूपाः । द्वादशगुणजिनदैया मंडपसिद्धार्थचैत्यसदशोकाः ॥३८ कोशव्यासाः प्रथमे न्यूनाश्चाचीरतश्चतुर्मथ्याः। बहिरंतः सालांतरदैयोभयदिक्क? स्फाटिका साला।।३९।। द्वारेषु त्रिपु दंडान् ज्योतिष्कान् विश्रति द्वयोर्यक्षाः । नागास्तद्वितयस्था द्वयोश्च कल्पामराः प्रवराः ।।४।। मध्ये गोपुरमंतीथ्याः स्तंभो नभो द्विराभाति । नर्तनसालो शून्यं सालास्तूपा नभश्चरमम् ।। ४१॥ मानस्तंभाचोपरि सालत्रयमध्यगत्रिपीठानाम् । कुंडाष्टकसंयुक्ताश्चतुर्थीदाः संति चतुराशम् ॥ ४२ ।। अस्त्रविमिश्रा मूलादुपरिष्टाद्वर्तुलाश्चतुर्दिकम् । मूनिस्थित जिनवित्रा हृदाभिधानान्यतो वक्ष्ये ॥ ४३ ॥ नदोत्तरा च नंदा नंदवती नंदघोषनामा च । विजया च वैजयंती जयंतसंज्ञाऽपराजिताख्या च ॥४४॥