________________
१३६
-
-
-
-
-
-
-
--
सिद्धान्तसारादिसंग्रहेछत्रयसिंहासनसुरामपुष्पवृष्टिभाषाशीकाः ।
भावलयचामराणीत्यष्टमहापातिहार्यविभवसमेतः ॥२८॥ उक्तं च,-- पुख्य मनले अयरहे मज्झिमाय रत्तीय । छच्छग्धडियाणिग्गयदिवझुण्णी कहइ सुत्तत्थे ॥१॥
__शार्दूलविक्रीडितवृत्तम् । गंभीरं मधुरं मनोहरतरं दोषेरपेतं हितं
कंठौष्ठादिवचोनिमित्तरहितं नो वातरोधोद्गतम् । स्पष्टं तत्तदभीष्टवस्तुकथकं निःशेषभाषात्मक
दुरासन्नसमं समं निरुपम जैन वचः पातु नः॥२९।। यत्सवात्महितं न वर्णसहितं न स्पंदितोष्टद्वयं
नो वांछाकलितं न दोषमलिनं न श्वासरुद्धक्रमम् । शातामर्षविषः समं पशुगणराकर्णितं कर्णिभिस्तन्नः सर्वविदः प्रगष्टविपदः पायादपूर्व वचः॥३०॥
आर्या। स्वस्वचतुर्विंशाशो द्वयोश्चतुर्षु द्विताडितार्द्ध च | अर्द्ध त्रिविद्वयष्टमभागाः पंचसु तथा परेढे च ।।३१॥ सालो वेदी वेदी सालो वेदी च...........सालो । वेदीत्यंतर्भवति...........सर्वे बहिर्भागात् ॥३२॥ इंद्रधनुहँ मे द्वे सुरक्तहैमे च हैमकार्जुनके । हैमी चार्कमयी सालो वेदी यथायोग्यम् ॥३३॥ धनुषः शतानि पंचायो पंचाशद्दशैव पंचोनाः । अष्टसु पंचस्वष्टसु करस्य नव सप्त पार्श्वसन्मत्योः ॥३४॥