________________
सिद्धान्तसारादिसंग्रहे
-
-
गाथा। उवषणवाविजलोण सित्ता पिच्छति क्यभधजादि। तस्स णिरिक्षणमेसे सत्तभवातीवभाविजादाओ ॥१॥
आर्या । वनभूरशोकसप्तच्छदचंपकचूतमद्वनैर्भाति । क्रीडाद्रिचैत्यतरुयुक्प्रदक्षिणस्थैश्चतुर्दिक्षु ॥१०॥ सिंहगजवृषभवहिणमालावरहंमपनचक्रांकाः । गरुडैर्ध्वजाश्च दशधेत्त्येकैकेयष्टशतसंख्याः ।।११।। एतैश्चतुर्दिशास्थैश्चतुगुणमुख्यकेतुभिर्भाति । साष्टशतेनाभिहतैर्मुख्यैः क्षुद्रध्वजैश्चान्यैः ॥ १२ ॥ चतुर्दिक्षु मुख्यध्वजसंख्या ४३२० । परिवारध्वजसंख्या ४६ ६५६० । सर्वध्वजसंख्या ४७०८८० |
सर्वेषां स्तंभाना रुंद्रत्वमशीतिरंगुलान्यष्टौ ।
इष्वासनपंचकृतिस्त्वंतरमाद्यो तु हानिरपरेषु ॥ १३ ॥ मुख्यध्वजस्तंभाना रंगत्वमंगुलानि ८८ मुख्यध्वजस्तंभांतर धनुः २५/
हेमांदालकशबलैर्दशविधकल्पैश्च सिद्धतरुमित्रैः। सुरवरनिकरसनाथैश्चकास्ति कल्पद्रुमा वसुधा ॥ १४ ॥
___ अनुष्टुप्छंदः। मृदंग गरत्नांगाः पानभोजनपुष्पदाः । ज्योतिरालयवस्त्रांगा दीपांगैदेशधा द्रमाः ॥१५।।
भार्यावृत्तम्। सालत्रयमध्यस्थितपीठत्रयवर्तिचैत्यसिद्धतरू । जिनसिद्धप्रतिबिंबरधःस्थितनिषष्णकैर्भातः ॥ १६ ॥