SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ विष्णुसेनविरचितं समवशरणस्तोत्रम्। भार्या । वृषभाधानमिवंद्यान वंदित्वा वीरपश्चिमजिनेंद्रान् । भक्त्या नतोत्तमांगः स्तोष्ये तत्समवशरणानि ॥१॥ भूम्याः पंचसहस्रान् दंडानुत्क्रम्य समवशरणानाम् । जायते गगनगताः सद्वृत्त केन्द्रनीलशिलाः ॥ २ ॥ द्वादशयोजनतस्ताः क्रमेण चा योजनन्यूनाः । तावद्यावन्नेमिश्चतुर्थभागोनिताः परतः ।।३।। अवसर्पिण्यामेवं मोऽन्यथोत्सापिणीक्रमो ज्ञेयः। आद्या विदेहजानां मतांतराद्विश्वतीथेशाम् ॥४॥ दिक्षु चतसष्यपि भुजप्रमाणविंशतिसहस्रसोपानाः । एकादशभूमीकाः शीलचतुष्काच पंचवेदीकाः ॥५॥ प्रासादचत्यखातीवल्ल्युपवनकेतवश्च कल्पतरुः । भवनं गणस्त्रिपीठान्याद्यादीन्यवनिनामानि ॥६॥ एकैकं जिनभवनं प्रासादान् पंच पंच चोलंध्य । ज्यस्राद्याः स्युर्वाप्यो वनखंडान्याधभूमितले ॥७॥ खच्छजलेनापूर्ण नानाविधजलचरैश्च संकीर्णम् । सोपानशोभिततटं प्रोत्फुल्लाब्जामृताखातम् ।।८।। पुंनागनागकुब्जकवरशतपत्रातिमुक्तकाकलितो। सामरमिथुनलतालययुता तृतीयाऽवनी रम्या ॥५॥ उक्त :
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy