SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १३० सिद्धान्तसारादिसंग्रहे परालयातिथ्यपरैधितत्व पात्रं हि गात्रं वरिवर्ति मेऽद्य ॥ ३३ ॥ shareगृहीतकंठो इतोस्मि मानाद्रिविचूर्णितांगः | मायाकुजायात्तसुकेशपाशो लोभापं कौघनिमग्रमूर्त्तिः ॥ ३४ ॥ तारुण्यवाल्यांत्यदशासु किंचित्कृतं मया नो सुकुतं कदापि । जाननपीत्थं तु तथैव वर्त्ते जाग्रच्छयालुः करणणि किका ॥ ३५ ॥ दानं न तीर्थ न तपो जपश्च नाध्यात्मर्चिता न च पूज्यपूजा । श्रुतं श्रुतं न स्वपरोपकारि हा ! हारितं नाथ ! जनुर्निरर्थम् ।। ३६ ।। भोगाशया भ्रांतमलं श्ववृत्या धराधिपध्यानधरेण धात्र्याम् । अपास्य रुक्मं मयकारकूटं गृहीतमज्ञानवशादधीश ! ॥ ३७ ॥ पंचास्य नागीहवसिंधुदावा रण्यज्वराध्यादिभवं भयं द्राक् । त्वद्गोत्रमंत्रस्मरणप्रभावा मित्रोदयादध्यांतमित्र प्रणश्येत् ॥ ३८ ॥ यतोऽरुचिः संसृतिदेहभोगादनारतं मित्रकलत्रवर्गात् ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy