________________
१३०
सिद्धान्तसारादिसंग्रहे
परालयातिथ्यपरैधितत्व
पात्रं हि गात्रं वरिवर्ति मेऽद्य ॥ ३३ ॥ shareगृहीतकंठो इतोस्मि मानाद्रिविचूर्णितांगः | मायाकुजायात्तसुकेशपाशो
लोभापं कौघनिमग्रमूर्त्तिः ॥ ३४ ॥
तारुण्यवाल्यांत्यदशासु किंचित्कृतं मया नो सुकुतं कदापि । जाननपीत्थं तु तथैव वर्त्ते
जाग्रच्छयालुः करणणि किका ॥ ३५ ॥ दानं न तीर्थ न तपो जपश्च नाध्यात्मर्चिता न च पूज्यपूजा ।
श्रुतं श्रुतं न स्वपरोपकारि
हा ! हारितं नाथ ! जनुर्निरर्थम् ।। ३६ ।।
भोगाशया भ्रांतमलं श्ववृत्या
धराधिपध्यानधरेण धात्र्याम् ।
अपास्य रुक्मं मयकारकूटं
गृहीतमज्ञानवशादधीश ! ॥ ३७ ॥
पंचास्य नागीहवसिंधुदावा
रण्यज्वराध्यादिभवं भयं द्राक् ।
त्वद्गोत्रमंत्रस्मरणप्रभावा
मित्रोदयादध्यांतमित्र प्रणश्येत् ॥ ३८ ॥
यतोऽरुचिः संसृतिदेहभोगादनारतं मित्रकलत्रवर्गात् ।