________________
ज्ञानलोचनस्तोत्रम् ।
१२२
nnnnumerone
Arrayan
हटेन दुष्टेन शठेन वैरा
दुपद्रुतस्त्वं कमटेन येन । नीलाचलो वा चलितो न योगात्
स एव पद्मापतिनात्तगर्वः ॥ २८ ।। श्रुत्वाऽनुकंपांकनिधिं शरण्यं
विज्ञापयाम्येष भवादितस्त्वाम् । अशक्यतायास्तव सद्गुणानां
स्तुतिं विधातुं गणनातिगानाम् ॥ २९ ॥ कुदेववेशंतकदाप्तदास___ कुतत्वजाले भ्रमतो निपत्य | मिथ्यामिषं ग्लस्तमिदं भवाब्धा
दुरो धृतं कौलिशगोलकं वा ।।३० ॥ अनाधविद्यामयमूञ्छितांग
कामोदरक्रोधहुताशततम् । स्थाद्वादपीयूषमहौषधेन त्रायस्व
मां मोहमहाहिदष्टम् ।। ३१ ॥ हिंसाऽक्षमादिव्यसनप्रमाद__ कषायमिथ्यात्वकुषुद्धिपात्रम् । व्रतच्युतं मां गुणदर्शनोनं
पातुं क्षमः को भुवने विना त्वाम् ।। ३२ ॥ पुरांचितं नो तव पादयुग्म
मया त्रिशुद्धयाऽखिलसौख्यदायि ।