SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ज्ञानलोचनस्तोत्रम् । १२२ nnnnumerone Arrayan हटेन दुष्टेन शठेन वैरा दुपद्रुतस्त्वं कमटेन येन । नीलाचलो वा चलितो न योगात् स एव पद्मापतिनात्तगर्वः ॥ २८ ।। श्रुत्वाऽनुकंपांकनिधिं शरण्यं विज्ञापयाम्येष भवादितस्त्वाम् । अशक्यतायास्तव सद्गुणानां स्तुतिं विधातुं गणनातिगानाम् ॥ २९ ॥ कुदेववेशंतकदाप्तदास___ कुतत्वजाले भ्रमतो निपत्य | मिथ्यामिषं ग्लस्तमिदं भवाब्धा दुरो धृतं कौलिशगोलकं वा ।।३० ॥ अनाधविद्यामयमूञ्छितांग कामोदरक्रोधहुताशततम् । स्थाद्वादपीयूषमहौषधेन त्रायस्व मां मोहमहाहिदष्टम् ।। ३१ ॥ हिंसाऽक्षमादिव्यसनप्रमाद__ कषायमिथ्यात्वकुषुद्धिपात्रम् । व्रतच्युतं मां गुणदर्शनोनं पातुं क्षमः को भुवने विना त्वाम् ।। ३२ ॥ पुरांचितं नो तव पादयुग्म मया त्रिशुद्धयाऽखिलसौख्यदायि ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy