________________
१२८
AA
-
सिद्धान्तसारादिसंग्रहघातीनि कर्माणि जितान्यनेन
कालः समागच्छति नो समीपम् । इत्थं मुहुर्तापयतीव लोकान्
दध्वन्यते दुंदुभिरंतरिक्षे ॥ २२ ।। क्षुदादयोऽनंतसुखोदयात्तेऽ
किंचित्करा धातिविघातनाच । सत्तोदयाभ्यामविधातिनां किं
तोतुद्यतेऽगं चिविषाहिवत्ते ॥ २३ ॥ नानामि पश्यन् जिन ! नारकादीन
हताननंतांश्च हनिष्यमाणान् । चारित्रभंगात् खगतप्रसंगात्
कल्पानि चात्रातिशयो हि कश्चित् ॥ २४ ॥ लौकांतिकानां त्रिदिवातिगानां
पुंस्त्वोदये सत्यपि नांगनातिः । तथा ह्य मातोदयतो न पीडा
सामग्र्यभावान फलोदयस्ते ।। २५ ।। योऽत्तीह शेते सतषः सदोषो
मामुखते द्वेष्टि विपीदतीश!। इत्येवमष्टादशु संति दोषा
यस्मिन्नसी भूरिभवाब्धिभारः॥ २६ ॥ अद्वैतवादौपनिषेधकारी
एकांतविश्वासविलासहारी ।। मीमांसकस्त्वं सुगतो गुरुश्च हिरण्यगर्भः कपिलो जिनोऽपि ॥ २७॥