________________
ज्ञानलोचनस्तोत्रम् |
निरीक्ष्य निर्विण्णमिनं विरागोऽभवत्स्वयं भृत्यगतिर्हि सैषा ।। १६ ।। खोदापती सुमनस्ततिः प्रागस्यै जिनं यष्टुमसूययेव । त्वया जितेनावपुषेव हीना निजेषु पंक्तिर्भवतः सभार्याम् ॥ १७ ॥ ध्वनिर्ध्वनत्यक्रमवर्णरूपो नानाभावो भुवि दृष्टिवत्ते | त्वत्तो न देवैरयमक्षरात्मा
जयत्ययं मेचकवज्जगत्याम् ॥ १८ ॥ प्रकीर्णकौया मुनिराजहंसा जिनं नमतीव मुहुर्मुहुस्त्वाम् ।
वलक्षलेश्यातनया इवामी
बोधाब्धिफेनाः शिवभीरुहासाः ॥ १९ ॥
पीटत्रयं ते व्यवहारनाम छत्रत्रयं निश्वयनामधेयम् ।
रत्नत्रयं दर्शयतीव मार्ग
मुक्तेस्त्वदधीक्षणतः क्षणेन ॥ २० ॥
भामंडले मारकतोपलाभे निमनकायाथ चतुर्णिकायाः । स्त्रांतीय तीर्थे परमागमाख्ये देदीप्यमाने खद्यारसेन ॥ २१ ॥
१२७
da dalam sa vada
१ दिवः पतंती इत्यपि पाठः २ पुरस्तात् इत्यपि पाठः ३ स्वद्यागुणेनेत्यपि सम्पादकः ।
पाठ: