SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ज्ञानलोचनस्तोत्रम् | निरीक्ष्य निर्विण्णमिनं विरागोऽभवत्स्वयं भृत्यगतिर्हि सैषा ।। १६ ।। खोदापती सुमनस्ततिः प्रागस्यै जिनं यष्टुमसूययेव । त्वया जितेनावपुषेव हीना निजेषु पंक्तिर्भवतः सभार्याम् ॥ १७ ॥ ध्वनिर्ध्वनत्यक्रमवर्णरूपो नानाभावो भुवि दृष्टिवत्ते | त्वत्तो न देवैरयमक्षरात्मा जयत्ययं मेचकवज्जगत्याम् ॥ १८ ॥ प्रकीर्णकौया मुनिराजहंसा जिनं नमतीव मुहुर्मुहुस्त्वाम् । वलक्षलेश्यातनया इवामी बोधाब्धिफेनाः शिवभीरुहासाः ॥ १९ ॥ पीटत्रयं ते व्यवहारनाम छत्रत्रयं निश्वयनामधेयम् । रत्नत्रयं दर्शयतीव मार्ग मुक्तेस्त्वदधीक्षणतः क्षणेन ॥ २० ॥ भामंडले मारकतोपलाभे निमनकायाथ चतुर्णिकायाः । स्त्रांतीय तीर्थे परमागमाख्ये देदीप्यमाने खद्यारसेन ॥ २१ ॥ १२७ da dalam sa vada १ दिवः पतंती इत्यपि पाठः २ पुरस्तात् इत्यपि पाठः ३ स्वद्यागुणेनेत्यपि सम्पादकः । पाठ:
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy