SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ .१२६ सिद्धान्तसारादिसंग्रहे स्थितोऽयमात्मा चषि स्थितोऽच्छ, स्वात्कच्चरः कर्मकलंकपकैः । हेमाश्मवत्वादितत्तवा निर्णीत तं त्वं जिन ! मुक्तिदोऽतः ॥ ११ ॥ अमित्रमित्रास्त्रविवर्द्धमान द्वेषानुरागाः परमात्ममूढाः । हिंसापकारान्यकलचसक्का __व्यामोहभाय न कथं लभते ॥ १२ ॥ तब स्तुतेरीश ! रसं रसज्ञा जानाति या नवणाच्छ्रतिः सा । तदुत्तमांग पदयोन तं यद् ध्यायेच धीस्त्वां मनुते मनस्तत् ॥ १३ ॥ छन्नोऽजिनेनाप्रसवोअस्थिभूजो मेधैर्गतो वृद्धिमिहाज्ञताद्यैः । आत्मा द्विजश्चेच्छिखरेऽस्य जल्पे त्यद्गोत्रमंत्रं न तदाऽस्य भद्रम् ॥ १४ ॥ प्राणी विवर्तातुरतः सुखीह किमन्यचिंताभिरितीव दृष्ट्वा । इभ्यं च निःस्वं सरुज रुजोनं । मनः समाथेयमतस्त्वदुक्त्या ।। १५॥ हित्वांगनापद्धतिमेष शाखी स्फुटः सदेशे भवतोऽस्त्यशोकः ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy