________________
.१२६
सिद्धान्तसारादिसंग्रहे
स्थितोऽयमात्मा चषि स्थितोऽच्छ,
स्वात्कच्चरः कर्मकलंकपकैः । हेमाश्मवत्वादितत्तवा
निर्णीत तं त्वं जिन ! मुक्तिदोऽतः ॥ ११ ॥ अमित्रमित्रास्त्रविवर्द्धमान
द्वेषानुरागाः परमात्ममूढाः । हिंसापकारान्यकलचसक्का __व्यामोहभाय न कथं लभते ॥ १२ ॥ तब स्तुतेरीश ! रसं रसज्ञा
जानाति या नवणाच्छ्रतिः सा । तदुत्तमांग पदयोन तं यद्
ध्यायेच धीस्त्वां मनुते मनस्तत् ॥ १३ ॥ छन्नोऽजिनेनाप्रसवोअस्थिभूजो
मेधैर्गतो वृद्धिमिहाज्ञताद्यैः । आत्मा द्विजश्चेच्छिखरेऽस्य जल्पे
त्यद्गोत्रमंत्रं न तदाऽस्य भद्रम् ॥ १४ ॥ प्राणी विवर्तातुरतः सुखीह
किमन्यचिंताभिरितीव दृष्ट्वा । इभ्यं च निःस्वं सरुज रुजोनं ।
मनः समाथेयमतस्त्वदुक्त्या ।। १५॥ हित्वांगनापद्धतिमेष शाखी
स्फुटः सदेशे भवतोऽस्त्यशोकः ।