________________
ज्ञानलोचनस्तोत्रम् । -- --. ............ ... ... ... ... .... दाता न पाता न च धामधाता ___ कतौ न हर्ता जगतो न भर्ता । दृश्यो न वश्यो न गुणागुणज्ञो
ध्येयः कथं केन स लक्ष्मणा त्वम् ॥ ६ ॥ दत्से कथं चेगिनस्त्वमिष्टं
चिंतामणि भविनां सुभावात् । मतं यदीत्थं तब सेवया किं
स्वभाववादो हवितक्ये एच ।। ७ ।। संसारकूपं पतितान् सुजंतून्
यो धर्मरज्जूडरणेन मुक्तिम् । नयत्यनंतावगमादिरूप
स्तस्मै स्वभावाय नमो नमस्तात् ॥८॥ रणत्यमोघं सकलो जनस्वा
विव्वोकदैरजितं सदा हि । पमालयापूजितपादयुग्म चित्तानवस्थाहरणं पराभ्यम् ॥९॥
णमो सम्बोसहिपत्ताणं ।
भणत्यमोघं सकलकियौघ
मबोधतो देहिगणो न सिद्धधै। तथा जिनोत्तरमला गुणास्ते प्रीति भन्यानिह पंचभाद्रैः ।। १० ।।
जमो सम्वोसहिजिणाणं ।