SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ज्ञानलोचनस्तोत्रम् । आकृष्य चित्तं स्मरणात्वदीया नयंति कर्माणि पदं तदेव ॥३९॥ नाटचं कुर्त भूरिभरनंत ___ कालं मया नाथ ! विचित्रवेषैः । हृष्टोऽसि दृष्ट्वा यदि देहि देयं तदन्यथा चेदिह तद्धि वार्यम् ॥४०॥ श्रद्धालुता मे यदनंगरंगे कृपालताऽभून्मम पापवर्मे । निद्रालुता शान्तरसप्रसंगे तंद्रालुताध्यात्मविचारमार्गे ॥४१॥ भ्रांत्या चिरं दैववशेन विना त्वदुक्तिपूः साधुपदार्थगर्भा। परैरंगम्या नयरत्नशाला तस्यां कुतो दुःखमहो स्थितानाम् ॥४२॥ हिताहितेऽर्थेऽथ हेतिहिताच चिदात्मनो धर्मविचारहीना। अजात्तपीणीय ? मियोदहती मतिर्मदीया जिननाथ ! नष्टा ॥४३॥ यद्यस्त्यनंतं त्वयि दर्शनं मे तदेव दत्तादणुमात्रमा । ज्ञानं सुखं वीर्यमतोऽधिकं चे द्दद्यात्तदा को जिन ! दूरवर्ती ॥४४॥ १ 'अजाकृपाणीयमियों' इति सुभाति ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy