________________
ज्ञानलोचनस्तोत्रम् ।
आकृष्य चित्तं स्मरणात्वदीया
नयंति कर्माणि पदं तदेव ॥३९॥ नाटचं कुर्त भूरिभरनंत ___ कालं मया नाथ ! विचित्रवेषैः । हृष्टोऽसि दृष्ट्वा यदि देहि देयं
तदन्यथा चेदिह तद्धि वार्यम् ॥४०॥ श्रद्धालुता मे यदनंगरंगे
कृपालताऽभून्मम पापवर्मे । निद्रालुता शान्तरसप्रसंगे
तंद्रालुताध्यात्मविचारमार्गे ॥४१॥ भ्रांत्या चिरं दैववशेन विना
त्वदुक्तिपूः साधुपदार्थगर्भा। परैरंगम्या नयरत्नशाला
तस्यां कुतो दुःखमहो स्थितानाम् ॥४२॥ हिताहितेऽर्थेऽथ हेतिहिताच
चिदात्मनो धर्मविचारहीना। अजात्तपीणीय ? मियोदहती
मतिर्मदीया जिननाथ ! नष्टा ॥४३॥ यद्यस्त्यनंतं त्वयि दर्शनं मे
तदेव दत्तादणुमात्रमा । ज्ञानं सुखं वीर्यमतोऽधिकं चे
द्दद्यात्तदा को जिन ! दूरवर्ती ॥४४॥
१ 'अजाकृपाणीयमियों' इति सुभाति ।