________________
आप्तस्वरूपम् ।
१२३.
.
.san..
निष्कलयोधविशुद्धसुदृष्टिः
पश्यति लोकविभावस्वभावम् । सूक्ष्मनिरजनजीवपुनोऽसौं
तं प्रणमामि सदा परमाप्तम् ॥ ६३ ॥ क्षपितदुरितपक्षक्षीणनिःशेपदोषो
भवमरणविमुक्तः केवलज्ञानभानुः । परहृदयमतार्थनाहकज्ञानकर्ता
ह्यमलवचनवक्ता भन्यत्रन्थुर्जिनाप्तः ।। ६४ ।।
इतिश्री-आप्तस्वरूपं समासम् ।