________________
आप्तस्वरूपम् ।
जन्ममृत्युजरारोगाः प्रदग्धा ध्यानवन्हिना । यस्यात्मज्योतिषां राशेः सोऽस्तु वैश्वानरः स्फुटम् ||४३ ॥ एवमन्वर्थनामानि सर्वज्ञं सर्वलोचनम् । ईडितेनैव ? नामानि वेधोऽन्यत्र विचक्षणैः ॥४४॥ अर्हन प्रजापतिर्बुद्धः परमेष्ठी जिनो जितः । लक्ष्मीभर्त्ता चतुर्वक्त्रो केवलज्ञानलोचनः ||४५ || अम्भोजनिलयो ब्रह्मा विष्णुरीशो वृषध्वजः । आतपत्रत्रयोद्धासी शंकरो नरकान्तकः ॥ ४६ ॥ निर्मल निष्कश्चैव विधाता धर्म एव च । परमपापनाशश्च परमज्योतिरव्ययम् ॥ ४७ ॥ योगीश्वरो महायोगी लोकनाथो भवान्तकः । विश्वचक्षुर्विभुः शम्भुर्जगच्छिखरिशेखरः ॥ ४८ ॥ लोकायशिखरावासी सर्वलोकशरण्यकः । सर्वदेवाधिको देवो ष्टमूर्तियाध्वजः ॥ ४९ ॥ सद्यो जातो महादेवो देवदेवः सनातनः । हिरण्यगर्भः सर्वात्मा पूतः पुण्यः पुनर्भवः ॥ ५० ॥
रत्नसिंहासनाध्यासी नैकचामरवीजितः । महामतिर्महातेजोऽकर्मा जन्मवान्तकः ॥ ५१ ॥
अच्युतः सुगतो ब्रह्मा लोकान्तो लोकभूषणः । देवदुन्दुभिनिर्घोषः सर्वज्ञः सर्वलोचनः || ५२ ॥ अच्छेद्योऽनवभेद्यश्व सूक्ष्मो नित्यो निरञ्जनः । अजरो ह्यमरचैव शुद्धसिद्धो निरामयः ।। ५३ ।।
१२१