________________
आप्तस्वरूपम् ।
रागद्वेषादयो येन जिताः कर्ममहाभटाः। कालचक्रविनिर्मुक्तः स जिनः परिकीर्तितः ॥२१॥ स स्वयम्भूः स्वयं भूतं सज्ज्ञानं यस्य केवलं । विश्वस्य ग्राहकं नित्यं युगपदर्शन तदा ॥ २२ ॥ येनाप्तं परमैश्वर्य परानन्दसुखास्पदम् । बोधरूपं कृतार्थोऽसावीश्वरः पटुभिः स्मृतः ॥ २३ ॥ शिवं परमकल्याण निर्वाणं शान्तमक्षयं । प्राप्तं मुक्तिपद येन स शिवः परिकीर्तितः ॥ २४ ॥ जन्ममृत्युजराख्यानि पुराणि ध्यानचन्हिना । दग्धानि येन देवेन तं नौमि त्रिपुरान्तकम् ।।२५॥ महामोहादयो दोषा ध्यस्ता येन यदृच्छया। महाभवार्णवोत्तीर्णे महादेवः स कीर्तितः ॥ २६ ॥ महत्वादीश्वरत्वाच यो महेश्वरतां गतः ।
धातुकविनिमुक्तस्तं वन्दे परमेश्वरम् ॥ २७ ।। तृतीयज्ञाननेत्रेण त्रैलोक्यं दर्पणायते । यस्यानवद्यचेष्टायां सं त्रिलोचन उच्यते ॥ २८ ॥ येन दुःखार्णवे बोरे मनानां प्राणिनां दया- । सौख्यमूलः कृतो धर्मः शकरः परिकीर्तितः ॥ २९ ॥ रौद्राणि कर्मजालानि शुक्लथ्यानोग्रवन्दिना । दग्धानि येन रुद्रेण तं तु रुद्रं नमाम्यहम् ॥ ३० ॥ विश्वं हि द्रव्यपर्याय विश्वं त्रैलोक्यगोचरम् ।
च्याप्त ज्ञानत्विषा येन स विष्णुयोपको जगत् ॥३।। १ 'संत्रिलोचनर......चेतः' पाठोऽयं पुस्तके ।