________________
श्रीप्रभाचन्द्रविरचित अर्हत्प्रवचनम् ।
चराचर या केवलशानचक्षुषा ।
प्रप्रणम्य महावीर चेदकान्तं प्रचक्ष्यते ॥ १॥ प्रथाऽतोऽहत्प्रवचन सूत्रं व्याख्यास्यामः । तद्यथा;
तत्रेमे षड्डीवनिकायाः ॥१॥ पंच महाव्रतानि ॥२॥ पंचाणुअतानि ॥३॥ त्रीणि गुणवतानि ॥४॥ चत्वारि शिक्षावतानि ॥५॥ तिस्रो गुप्तयः ॥६॥ पंच समितयः ॥७॥दश धमोनुभावनाः ॥८॥षोडशभावनाः॥९॥ द्वादशानुप्रेक्षाः ॥१०॥ द्वात्रिशतिपरीषहाः ॥११॥
इत्यहत्प्रवचने प्रथमोऽध्यायः ।। १ ।।
तत्र नव पदार्थाः ॥ १।। सप्त तत्वानि ॥ २॥ चतुर्विधो न्यासः ॥३॥ सप्त नथाः ॥ ४ ॥ चत्वारि प्रमाणानि ॥ ५ ॥ पइ द्रव्याणि ॥६॥ पंचास्तिकायाः ॥७॥ द्विविधो गुणः॥८॥ पंच ज्ञानानि ।। ९॥ त्रीण्यज्ञानानि ॥ १० ॥ चत्वारि दर्शनानि ॥११॥ द्वादशाङ्गानि ॥१२॥ चतुर्दश पूर्वाणि ॥ १३ ॥ द्विविधं तपः ॥१४॥ द्वादश प्रायश्चित्तानि ॥ १५॥ चतुर्विधो विनयः ॥१६॥ दश चैयावृत्यानि ॥१७|| चविधः स्वाध्यायः ॥१८॥ चत्वारि ध्यानानि ॥१९।। द्विविधो व्युत्सर्गः ॥२०॥
इत्यहनामचने द्वितीयोऽध्यायः ।। २ ।।