SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ श्रीप्रभाचन्द्रविरचित अर्हत्प्रवचनम् । चराचर या केवलशानचक्षुषा । प्रप्रणम्य महावीर चेदकान्तं प्रचक्ष्यते ॥ १॥ प्रथाऽतोऽहत्प्रवचन सूत्रं व्याख्यास्यामः । तद्यथा; तत्रेमे षड्डीवनिकायाः ॥१॥ पंच महाव्रतानि ॥२॥ पंचाणुअतानि ॥३॥ त्रीणि गुणवतानि ॥४॥ चत्वारि शिक्षावतानि ॥५॥ तिस्रो गुप्तयः ॥६॥ पंच समितयः ॥७॥दश धमोनुभावनाः ॥८॥षोडशभावनाः॥९॥ द्वादशानुप्रेक्षाः ॥१०॥ द्वात्रिशतिपरीषहाः ॥११॥ इत्यहत्प्रवचने प्रथमोऽध्यायः ।। १ ।। तत्र नव पदार्थाः ॥ १।। सप्त तत्वानि ॥ २॥ चतुर्विधो न्यासः ॥३॥ सप्त नथाः ॥ ४ ॥ चत्वारि प्रमाणानि ॥ ५ ॥ पइ द्रव्याणि ॥६॥ पंचास्तिकायाः ॥७॥ द्विविधो गुणः॥८॥ पंच ज्ञानानि ।। ९॥ त्रीण्यज्ञानानि ॥ १० ॥ चत्वारि दर्शनानि ॥११॥ द्वादशाङ्गानि ॥१२॥ चतुर्दश पूर्वाणि ॥ १३ ॥ द्विविधं तपः ॥१४॥ द्वादश प्रायश्चित्तानि ॥ १५॥ चतुर्विधो विनयः ॥१६॥ दश चैयावृत्यानि ॥१७|| चविधः स्वाध्यायः ॥१८॥ चत्वारि ध्यानानि ॥१९।। द्विविधो व्युत्सर्गः ॥२०॥ इत्यहनामचने द्वितीयोऽध्यायः ।। २ ।।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy