SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ A .... ... . . . . .. .. अर्हत्प्रवचनम् । त्रिविधः कालः ॥१॥ षडिधः कालसमयः ॥२|| त्रिविषो लोकः ॥३॥ अर्धवृतीया द्वीपसमुद्राः ॥ ४ ॥ पंचदश क्षेत्राणि ॥५॥ चतुस्त्रिंशद्वर्षधरपर्वताः ॥६॥ पंचदश कर्मभूमयः | त्रिंशद्भोगभूमयः ।।८॥ सप्ताऽधोभूमयः ।।९॥ सप्लेव महानरकाः ॥१०॥ चतुर्दश कुलकराः ॥११।। चतुर्विंशतितीर्थकराः ।।१२।। नव बलदेवाः ॥१३॥ नव वासुदेवाः ॥१४॥ नव प्रसिधासुधा |१५|| एकादश रुद्राः ||१६|| द्वादश चक्रवर्तिनः ॥ १७॥ नव निधयः ॥१८|| चतुर्दश रत्नानि ॥१९॥ द्विविधाः पुद्गलाः॥२०॥ इत्यही प्रवचने तृतीयोऽध्यायः ॥ ३ ॥ देवाश्चतुर्णिकायाः॥१॥ भवनवासिनो दशविधाः॥२॥ व्यन्तरा अष्टविधाः ॥३॥ ज्योतिष्काः पंचविधाः ॥४॥ द्विविधा वैमानिकाः ॥५।। द्विविधा कल्पस्थितिः ॥६|अहमिन्द्राश्चेति ॥७॥पंच जीवगतयः ||८|| षट्र पुद्गलगतयः ॥९|| अष्टविध आत्मसद्भावः ॥१०॥ पंचविधं शरीरम् ।।१५|| अष्टगुणा ऋद्धिः ॥१२॥ पंचेन्द्रियाणि ॥ १३ ॥ पड्डेश्याः ।। १४ ॥ द्विविधं शीलम् ॥ १५ ॥ इत्यहत्प्रवचने चतुर्थोऽध्यायः ॥ ४ ॥ विविधो योगः ॥१|| चत्वारः कपायाः ॥ २ ॥ त्रयो दोषाः ॥३॥ पंचानवाः|४|| त्रिविधः संघरः ।।५।। द्विविधा निर्जरा ॥६॥ पंच लब्धयः ॥७॥ चतुर्विधो बन्धः ||८|| पंचविधा बन्धहेतवः
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy