________________
शास्त्रसार-समुच्चयः ।
११३
॥२॥ द्विविधमेकेन्द्रियम् ॥ २८ ॥ श्रीणि विकलेन्द्रियाणि ॥ २९ ॥ पंचेन्द्रियं द्विविधम् || ३० || गतिश्चतुर्विधा ॥ ३१ ॥ पंचेन्द्रियाणि ।। ३२ ।। षड्डीवनिकायाः ||३३|| त्रिविधो योगः ॥ ३४ ॥ पंचदशविधो वा ॥ ३५ ॥ नवविधो वा ॥ ३६ ॥ चत्वारः कषायाः ।। ३७ ॥ अष्टौं ज्ञानानि ||३८|| सप्त संयमाः ॥ ३९ ॥ चत्वारि दर्शनानि ॥ ४० ॥ षडेश्याः ॥ ४९ ॥ द्विविधं भव्यस्वं ॥ ४२ ॥ षड्विधा सम्यक्त्वमार्गणा ॥ ४३ ॥ द्विविधं संज्ञित्वम् ॥ ४४ ॥ आहार्युपयोगचेति ।। ४५ ।। पुद्गलाकाशकालास्रवाश्च प्रत्येकं द्विविधम् ॥ ४६ ॥ बन्धहेतवः पंचविधाः ॥ ४७ ॥ बन्धश्वतुर्विधः ॥ ४८ ॥ अष्टौं कर्माणि ॥ ४९ ॥ ज्ञानावरणीयं पंचविधम् ॥ ५० ॥ * दर्शनावरणीयं नवविधम् ॥ ५१ ॥ वेदनीयं द्विविधम् ॥ ५२ ॥ मोहनीयमष्टाविंशतिविधम् ॥ ५३ ॥ आयुश्चतुर्विधम् ॥ ५४ ॥ द्विचत्वारिंशद्विधं नाम ||५५ ॥ द्विविधं गोत्रम् ||५६ || पंचविधमंतरायम् ||५७ || पुण्यं द्विविधं || ५८|| * पापं च || ५९|| संवरश्व || ६० || एकादश निर्जराः ॥ ६१ ॥ त्रिविधो मोक्ष हेतुः ॥ ६२ ॥ द्विविधो मोक्षः ॥ ६३ ॥ द्वादश सिद्धस्थानद्वाराणि ॥ ६४ ॥ अष्टौ सिद्धगुणाः ||६५॥
इति शास्त्रमुदये चतुर्थोऽध्यायः ॥४॥
श्री मांधनन्दियोगीन्द्रः सिद्धाम्बोधि चन्द्रमाः । अचीकर द्विचित्रार्थ शास्त्रसारसमुच्चयम् ॥ १ ॥ इति शास्त्रसारममुतयः ।
* एतद्विमध्यगतः पाठः टीकायामधिकारोन मुले एव भवितव्यम् । १ सिद्धस्वानुयोगद्वारापीति टीकापाठः । २इयं प्रशस्तिका दलजिन पुस्तके
:
4.