SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ११२ सिद्धान्तसारादिसंग्रहे chahiye. herA.LA रौद्रधर्मशुलं च ॥५१॥ धम्य दर्शविध वा ॥५२॥ अष्टयः ॥५३॥ बुद्धिरष्टादशविधा ॥ ५४ ॥ क्रिया द्विविधा ॥५५ ।। विक्रियैकादशविधा !!५६ ॥ तपः साविधम् ।। ५.७!ललं त्रिविध || ५८ ॥ भेषजमष्टविधं ॥५२॥ रसः पविधः ॥६०|| अक्षीणचिर्द्विविधश्चेति ॥६१॥ चतुस्त्रिंशदुत्तरगुणाः ।। ६२ ।। पंचविधा निर्ग्रन्थाः ॥६३॥ आचारश्च ॥ ६४ ।। सामाचार दशविधं ॥६५॥ सप्त परमस्थानानि ॥ ६६ ॥ इति शास्त्रसारसमुच्चये तृतीयोन्यायः ॥ ३ ॥ सस " पद्रव्याणि ॥१॥ पंचास्तिकायाः ॥ २ ॥ सप्त तत्वानि ॥३॥ नव पदार्थाः ॥ ४॥ चतुर्विधो न्यासः ।। ५ ।। द्विविध प्रमाणं ॥ ६ ॥ पंच संज्ञानानि ॥७॥ त्रीण्यज्ञानोनि ॥८॥ मतिज्ञान पत्रिंशदुत्तरत्रिशतभेदम् ॥ ९॥ द्विविधं झुतज्ञानम् ॥ १० ।। द्वादशाङ्गानि ॥११॥ चतुर्दशप्रकीर्णकानि ।। १२ ॥ विविधमवधिज्ञानम् ।। १३॥ द्विविधं मनःपर्ययज्ञानम् ॥ १४॥ केवलमेकमसहायम् ॥ १५॥ नव नयाः ॥ १६ ॥ सप्त भङ्गाः इति ।। १७॥ पंच भावाः ॥ १८॥ औपशमिको द्विविधः ॥१९॥ क्षायिको नवविधः ॥२०॥ अष्टादशविधः क्षायोपशमिकः।।२१।। औदयिकमेकविंशतिविधम् ।। २२॥ पारिणामिकं त्रिविधम् ॥ २३ ॥ गुणजीचमार्गणास्थानानि प्रत्येक चतुर्दश ॥ २४ ॥ षट् पर्याप्तयः ।। २५ ॥ दश प्राणाः ॥ २६ ॥ चतस्रः संज्ञाः १-२ अातं च । रौंद्रमपि । धर्मध्यानं चतुर्विधं दशविधं पा । शुक्लच्यानं चतुविधं इति पाटः टीकायां । ३-४ सूत्रद्रयं दाकाया । ५ सूत्रमिद टीकायामधिक । ६ श्रुतमित्यपि पाठः 1 ५ सूत्रमिदं टीकायां नास्ति । ८-९-१० सूत्रत्रयं ३० सूत्रत्तोऽग्रे वर्तते टीकायो ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy