SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ शास्त्रसार-समुच्चयः । म्यक्त्वस्य पंचविशतिर्मलानि ।।६।। अष्टाङ्गानि ॥७॥ अष्टगुणाः ।।दा पंचातिचारा इति ॥९॥ एकादशनिलयाः ॥१०॥ त्रिविधो निर्वेगः ॥११॥ सप्त व्यसनानि ॥ १२॥ शल्यत्रयम् ।। १३ ।। अष्टौ मूलगुणाः ॥१४॥ पंचाणुव्रतानि।।१५।। त्रीणि गुणव्रतानि ॥१६॥ शिक्षाव्रतानि चत्वारि॥१७॥तशीलेषु पंच पंचातीचाराः ॥१८॥मौसमयाः सप्त||१९||अन्तरायाणि च॥२०॥श्रावकधर्मश्रतुर्विधः ।।२१।। जैनाश्रमश्च ।। २२ ॥ तत्र ब्रह्मचारिणः पंचविधाः ॥ २३ ॥ आर्यकर्माणि षट् ॥ २४ ॥ इज्या दशविधाः ।२५।। अर्थोपार्जनकर्माणि पद ॥२६|| दत्तिश्चतुर्विधा ॥२७|| क्षत्रियो द्विविधः ॥२८॥ भिक्षुधैतुर्विधः ।।२९।। मुनयस्विविधाः ॥३०॥ ऋषयश्चतुर्विधाः ।। ३१ ॥ राजर्षयो द्विविधाः ॥ ३२॥ ब्रह्मर्षयश्च ।।३३|| मरणं द्वित्रिचतुःयंचविध वा ॥ ३४ ।। तस्य पंचातिचारा इति ॥ ३५ ।। द्वादशानुप्रेक्षाः ।। ३६॥ यतिधर्मों दशविधः ॥३॥ अष्टाविंशतिर्मूलगुणाः ॥३८॥ पंचमहाव्रतस्थैयाथै भावनाः पंच पंच ॥ ३९॥ तिस्रो गुप्तयः ।। ४० ॥ अष्टौ प्रवचनमातृकाः ॥४१॥ द्वाविंशतिपरीषहाः ॥४२।। द्वादशविधं तपः ॥४३॥ दशविधानि प्रायश्चित्तानि ।। ४४|| आलोचनं च ।। ४५ ॥ चतुर्विधो विनयः ॥ ४६॥ दशविधानि वैयावृत्यानि ॥ ४७ ॥ पंचविधः स्वाध्यायः ॥ ४८ ॥ द्विविधो व्युत्सर्गः ॥ ४९ ।। ध्यानं चतुर्विधम् ।। ५० ॥ आत १ मौनं सप्तस्थानमिति पाठान्तरं क्वचित् । २ अन्तरायाश्चेत्यपि क्वचित्पाठः । ३-४ सूत्रद्वयं कर्णोदकृत्तावेव । ५-६ इमौ शब्दो कणांटटीकायां न स्तः। ५ गुप्तित्रयमितिसूत्रं टोकायां । ८-९ सूत्रद्वयं टीकायाभेव ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy