________________
१०८
सिद्धान्तसारादिसंग्रहे
सर्वमेव विधिजैर्नः प्रमाणं लौकिकः सतां । यत्र न व्रतानिः स्यात्सम्यक्त्वस्य च खंडनं ॥ ६५ ॥ चर्मपात्रगतं तोयं घृततैलं च वर्जयेत् । नवनीतं प्रसूनादिशाकं नाधात् कदाचन ॥६६ यो नित्यं पठति श्रीमान् रत्नमालामिमां परां । स शुद्धभावनो नूनं शिवकोटित्वमाप्नुयात् ||६७||
इति श्री समन्तभद्र स्वामिशिष्यशिवकोट्याचार्य्यविरचिता रत्नमाला समाप्ता ।
अमृताशितिः रत्नमाला चेति प्रयद्वयं केनचिदन्येन सम्पादितं अनयोः प्रेस -पुस्तिका एवं संप्राप्ता सा व दशरा-मशरारूपा अतीव अशुद्धा, अतोऽत्र विषये या अशुद्धयः संजाता भवन्ति तासु विषये क्षन्तव्यो
।