________________
रत्नमाला।
बौद्धचार्वाकसांख्यादिमिथ्यानयकुवादिना । पोषणं माननं वापि दातुः पुण्याय नो भवेत् ॥५४॥ स्वकीयाः परकीया वा मर्यादालोपिनो नराः । न माननीयाः किं तेषां तपो वा श्रुतमेव च ।।५५।। सुप्रतानि सुसंरक्षन्नित्यादिमहमुद्धरन् । सागारः पूज्यते देवैमान्यते च महात्मभिः ॥५६।। अतीचारे व्रताधेषु प्रायश्चित्तं गुरूदितं । आचरेखातिलोपं च न कुय्योदतियत्नतः ॥५७।। श्रावकाध्ययनप्रोक्तकर्मणा होविता । सम्मता सर्वजनानां सा त्वन्या परिपन्यनात् ॥५८|| पंचसूनाकृतं पापं यदेकत्र गृहाश्रमे । तत्सर्वमतये (ए?) बासौं दाता दानेन लुम्पति ।।५९ ।। आहारभयभैषज्यशास्त्रदानादिभेदतः। चतुर्धा दानमाम्नातं जिनदेवेन योगिना ||६०) मुहूर्ताहालितं तोयं प्रासुकं प्रहरद्वयं । उष्णोदकमहोरात्रं ततः सम्प्रछित्तो भवेत् ॥६॥ तिलतण्डुलतोयं च प्रासुकं भ्रामरीगृहे । न पानाय मतं तस्मान्सुखशुद्धिर्न जायते ।।६।। पापाणोत्स्फुटितं तोयं घटीयंत्रण ताडितं । सद्यः सन्तवापीनां प्रासुकं जलमुच्यते ।। ६३ ॥ देवर्षीणां प्रशौचाय स्नानाय च गृहार्थिनां । अप्रासुकं परं वारि महातीर्थजमप्यदः ॥६४ ॥