________________
रत्नमाला ।
HMM.vsan.........
मनोवचनकायों न जिघांसति देहिनः । स स्याद्गजादियुद्धेषु जयलक्ष्मीनिकेतनम् ||३२॥ सुस्वरस्पष्टवागीष्टमतव्याख्यानदक्षिणः । क्षणाई निर्जिगाराजिलल्याविरतेभनेत् ।।३३।। चतुःसागरसीमाया भुवः स्यादधिपो नरः । परद्रव्यपरावृत्तः सुवृत्तोपार्जितस्त्रकः ॥३४॥ मातपुत्रीभगिन्यादिसंकल्पं परयोपिति ! तन्वानः कामदेवः स्थान्मोक्षस्यापि च भाजनम् ॥३५॥ जायाः समग्रशोभाद्याः सम्पदो जगतीतले । तास्तत्सर्वा अपि प्रायः परकान्ताविवर्जनात् ॥३६॥ अतिकांक्षा हता येन ततस्तेन भवस्थितिः । हस्विता निश्चिता वास्य कैवल्यसुखसङ्गतिः ॥३७॥ मद्यमांसमधुत्यागफलं केनानुवर्ण्यते । काकमांसनिवृत्याभूत्स्वर्गे खदिरसागरः॥३८॥ मद्यस्यावद्यमूलस्य सेवनं पापकारणं । परत्रास्तामिहाप्युचर्जननीं वांछयेदरम् ।।३९॥ गर्मुतोऽशुचिवस्तूनामप्यादाय रसान्तरम् । मधूयन्ति कथं तनापविपत्रं पुण्यकर्मसु ॥४०॥ व्यसनानि प्रवानि नरेण सुधियान्वहं । सेवितान्याहतानि स्युन्नरकायाश्रियेऽपि च ॥४१॥ छत्रचामरवाजीभरथपादातिसंयुतः। विराजन्ते नरा यत्र ते रात्र्याहारवर्जिनः ॥४२॥
१ 'मदयन्ति ' ऐसा पाठ पुस्तकम दिया है।